________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५ अध्याये १ आह्निकम्। १७७ चैकाल्यासिद्धेहें तोरहेतुसमः ॥१८॥ हेतुः साधनं तत्माध्यात् पूर्वम् पश्चात् सह वा भवेत् यदि पूर्व साधनमसति साध्ये कस्य साधनम्। अथ पश्चात् असति साधने कस्येदं मा. ध्यम् | अथ युगपत्माध्यसाधने योविद्यमानयोः किं कस्य साधनं किं कस्य साध्यमिति हेतुना न विशिष्यते अहेतुता साधात् प्रत्ययस्थानमहेतुसमः | कायोत्तरम् ॥
न हेतुतः साध्यसिद्धे स्त्रैकाल्यासिद्धिः ॥ १६ ॥ न व काल्यासिद्धिः कमात् हेततः माध्यमिकः। निवर्तनीयस्य नित्तिः विज्ञेयस्य विज्ञानम् उभयं कारणो दृश्यते सेयं महान् प्रत्यक्षविषय उदाहरणमिति । यत्त खलनामसति साध्य कस्य साधन मिति यत्तु निर्वर्त्य ते यञ्च विज्ञाप्यते तस्येति ।
प्रतिषेधानुपपत्ते : प्रतिषेहव्याप्रतिषेधः ॥२॥ पूर्व पश्चाद्य गपदा प्रतिषेध इति नोपपद्यते प्रतिषेधानुपपत्तेः स्थापनाहेतः सिद्ध इति ॥
अर्थापत्तितः प्रतिपक्षसिद्धे रापत्तिसमः ॥२१
अनित्यः शब्दः प्रयत्नानन्तरीयकत्व हटवदिति स्थापिते पक्षे अर्थापत्त्या प्रतिपक्ष साधयतोऽर्थापत्तिसमः, यदि प्रयत्नानन्तरीयकत्वादनित्यसाधादनित्यः शब्दः रत्वादापद्यते नित्यसाधर्म्यानित्य इति अस्तित्वस्य नित्येन साधर्म्यम स्पर्श त्वमिति । असोत्तरम् ।
अनुक्तस्यार्थापत्त: पक्षहानेरुपपत्तिरनुक्तात्वादनैकान्तिकत्वाच्चार्थापत्तः ॥२२॥
अनुपपाद्य सामर्थ्य मनुनमर्यादापद्यत इति न वतः पक्षहानेरुपपतिरनुकत्वात् अनित्यपक्षसिद्धावादापनमनित्यपक्षस्य हानिरिति,
For Private And Personal