________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याये २ आह्निकम् ।
इत्यपुरुषे व्यवसायो भवति, एवं स्वप्नविषयस्य व्यवसायो हस्तिनमद्राचं पर्वतमद्राचमिति प्रधानाश्रयो भवितुमर्हति । एवञ्च सति ॥
१६७
मिथ्यापलब्धिविनाशस्तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे ॥ ३५ ॥
स्थाणौ पुरुषोऽयमिति व्यवसायो मिथ्योपलब्धिरतस्मिंस्तदिति नम्, स्थायौ स्थाणुरिति व्यवसायस्तत्त्वज्ञानम्, तत्त्वज्ञानेन च मिथ्योप लब्धि निवर्त्यते नार्थः स्याम्पुरुषसामान्यलक्षणः, यथा प्रतिबोथे या ज्ञानवृत्तिस्तया स्वतविषयाभिमानो निवर्त्यते नार्थो विषयसामान्यलचणः, तथा मायागन्धर्व नगरम्मृगतृष्णिकानामपि या वज्योतसिंस्तदिति व्यवसायास्तत्राप्यनेनैव कल्पेन मिथ्योपलब्धिविनाशस्तत्वज्ञानान्नार्थ प्रतिषेध इति । उपादानवच्च मायादिषु मिथ्याज्ञानम् । प्रज्ञापनीयखरूपञ्च द्रव्य - सुपादाय साधनवान् परस्य मिय्याध्यवसायं करोति सा माया । नोहारप्रभ्रभृतीनां नगरस्वरूपश्चन्निवेशे दूरान्नगरबुद्धिरुत्पद्यते, विपर्य्यये तदभावातृ, सूर्यमरोचिषु भौमेनोशणा संसृष्टेषु सन्दमानेषूदकबुद्धिभवति, सामान्यग्रहणात् श्रन्तिकस्यस्य विपर्य्यये तदभावात्, कचित् कदाचित्कस्यचिञ्च भावान्नानिमित्तं मिथ्याज्ञानम् । दृष्टञ्च बुद्धिद्वैर्त माय़ाप्रयोक्तुः परस्य च दूरान्तिकस्ययोर्गन्धर्व्व नगर म्टगणिका, सुप्तप्रतिबुद्धयोश्च स्वमविषये तदेतत्सर्वस्याभावे निरुपाख्यतायां निरात्मकत्वेनोपपद्यत इति ॥
9
For Private And Personal
•
बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ॥ ३६ ॥
मिथ्याबुते स्वार्थवदप्रतिषेधः कस्मात् निमित्तोपलम्भात् सद्भावोपलम्भाच्च, उपलभ्यते मिथ्याबुद्धिनिमित्तम्, मिथ्याबुद्धिश्च मत्यात्ममुत्पन्ना ग्टह्यते संवेद्यत्वात्, कस्मात् मिथ्याबुद्धिरम्यस्तीति ॥
प्रधानभेदाच्च मिथ्याबुद्धे हे विध्योपपत्तिः॥३७॥