________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१६६ न्यायदर्शनवात्यायनभाये मायागन्धर्वनगरमृगटष्णिकाबद्धा ॥ ३२ ॥ हेस्वभावादसिद्धिः ॥ ३३ ॥
खप्रान्ने विषयाभिमानवत् प्रमाणप्रमेयाभिमानो न पुनर्जागरित तान्ने विषयोपलचिवदित्यन हेतुर्नास्ति हेत्वभावादसिद्धिः। खपान्ते चासन्तो विषया उपलभ्यन्त इत्यत्रापि हेत्वंभावः। प्रतिबोधेऽनुपलम्मादिति चेत् प्रति बोधविषयोपलम्भादप्रतिषेधः, यदि प्रतिबोधेऽनुपलम्भात् खने विषयों न सन्नीति तैहि य इमै प्रतिबुद्देन विषया उपलभ्यन्ते उपलम्भामन्नीति विपर्यये हि हे तसामर्थम्, उपलमाभावे सत्यत पलम्भादभावः सिद्ध्यति, उभयथा त्वंभावे नानुपलम्भस्य सामर्थ्यमस्ति, यथा प्रदीपस्याभावाद्रूपस्यां दर्शन मिति, तत्र भावेनाभावः समर्थ्य त इति, खानवि. कल्पे च हेतवचनम् स्वप्रविषयाभिमानवदिति अवता स्वप्रान्त विकल्प हेतर्वाच्यः, कश्चित् खप्रोभयोपसहितः, कश्चित् प्रमोदोपसंहितः, कश्चिद्धभयविपरीतेः कदाचित् खप्रमेव न पश्यतीति, निमित्तवतस्तु खन. विषयाभिमानय निमित्त विकल्लाहिकल्पोपपत्तिः॥
स्पतिसङ्कल्पवच्च खपविषयाभिमानः ॥ ३४॥
पूर्बोपलधी विषयो यथा स्टतिच सङ्कल्पच पर्वोपलब्धविषयो न तस्य प्रत्याख्यानाय कल्पेते । तथा ख ने विषयग्रहणं पूर्वोपलश्चाविषयं न तस्य प्रत्याख्यानाय कल्पते । एवं दृष्टविषयश्च स्वप्रान्तोजागरितान्नेन यः सप्तः खप्नं पश्यति स एव जापत् खप्रदर्शनानि प्रतिसन्धत्ते इदमदानमिति । तब जापबुद्धित्तिवशात् स्वप्रविषयाभिमानो मिथ्येति व्यवसायः, मति च प्रतिसन्धाने या जायतो बुद्धित्तिस्तदशादयं व्यवसायः स्वप्रविषयाभिमानो मिथ्ये ति । उभयाविशेषे तु साधनानर्थक्यम्, यस्य स्वमान्नजागरितान्नयोरविशेषस्तस्य ख प्रविषयाभिमानवदिति साधनमनर्थकम्, तदा. श्रयप्रत्याख्यानात् । अतस्मिंस्तदिति च व्यवसायः प्रधानात्रयः, अपुरुषे स्थाणौ पुरुष प्रति व्यवसायः स प्रधानायो न खलु पुरुषेऽनुपलब्धे पुरुष
For Private And Personal