________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्श नवात्यायनभाष्ये तत्त्वं स्थाणुरिति प्रधानं पुरुष इति । तत्त्वप्रधानयोरलोपाझेदात् स्थाणौ पुरुष इति मिथ्याबुद्धिरुत्पद्यते सामान्य ग्रहणात्, एवं पता कायां वलाकेति, लोठे कपोतति, न तु समाने विषये मिथ्याबुद्धीनां समावेशः, सामान्य ग्रहणाव्यवस्थानात् । यस्य तु निरात्मकं निरुपाख्यं सर्वं तस्य समावेशः प्रसज्यते, गम्बादौ च प्रमेये गन्धादिबुद्धयो मिथ्याभिमतास्तत्वप्रधानयोः सामान्यपहणस्य चाभावात् तत्त्वबुद्धय एष भवन्ति । तस्मादयुतमेतत् प्रमाणप्रमेयबद्धयो मिथ्येति, दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिरित्युक्तम् अथ कथं तत्त्वज्ञानसुत्पद्यत इति ।
समाधिविशेषाभ्यासात् ॥ ३८॥
स तु प्रत्याहतस्येन्द्रियेभ्यो मनसो धारकेण प्रयत्नेन धार्यमाणस्थातमना संयोगस्तत्त्व बुभुत्माविशिष्टः, सति हि तस्मिनिन्द्रियार्थेषु बद्धयो नोत्पद्यन्ते, तदभ्यासवथात् तत्त्वबुद्धिरुत्पद्यते, यदुनं पति हि तमिविन्द्रियार्थेषु बुद्धयो नोत्पद्यन्न इत्येतत् ॥
नार्थविशेषप्रावल्यात् ॥ ३९ ॥ ___ अनिच्छतोऽपि बुड्युत्पत्ते नै तद्युक्तम्, कमात् अर्थविशेष प्रावल्यात् अब भुत्म मानस्थापि बुझ्ा त्पत्तिईष्टा । यथा स्तनयित्नुशब्दप्रतिषु । तत्र समाधिविशेषो नोपपद्यते ॥
क्षुदादिभिः प्रवर्तनाच्च ॥ ४०॥ क्षत्यिपासाभ्यां शीतोष्णाम्यां व्याधिभिश्चानिच्छतोऽपि बुद्धयः प्रवतन्ते । तस्मादैकायमानुपपत्तिरिति । अस्वेतत् समाधिव्य स्थान निमित्तं समाधिप्रत्यनीकञ्च सति त्वे तस्मिन् ।
पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥ ४१ ॥
पूर्वकृतो जन्मान्तरोपचितस्तत्त्वज्ञामहेतुर्धर्मप्रविवेकः फलानुबन्धी योगाभ्याससामर्थ्य म्, निष्फले हि अभ्यासेनाभ्यास आद्रि येरन् । दृष्टं हि लौकिकेषु कर्मखम्याससामर्थम् प्रत्यनीकपरिहारार्थञ्च ।
For Private And Personal