________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्याय दर्शनवात्स्यायनभाष्ये
द्भाव इति, अलोक किमुक्तम् विभागाल्पतरप्रसङ्गस्य यतो नापीय स्तन निहत्तेरखवयवस्य चाणु तरत्व प्रसङ्गादण कार्य प्रतिषेध इति । यत् पुनरेतत् संयोगोपपत्तेश्चति स्पर्शवत्वावधानमा त्रयस्य चाव्याप्नत्रा भागभक्तिः, उक्त मात्र मानणः स्पर्शवतोरखोः प्रतिघाताद्यवधायको न सावयवत्वात्, स्पर्शवत्वात्, स्पर्श वत्वाञ्च व्यवधाने सत्य णुसंयोगो नाश्रयं व्यामोतीति भागमनिर्भवति । भागवानिवायमिति, उक्नञ्चात्र विभागेऽल्पतरप्रसङ्गस्य यतो नालोयस्तवावस्थानात् तदवयवस्य चाणुतरत्वप्रसङ्गादणुका र्यपतिषेध इति मूत्ति मताज संस्थानोपपत्तेः संयोगोपपत्तेच परमाणुनां मावयवत्वमिति हेत्वोः ।
अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः २५
यावन्यू सिमद्यावञ्च संयुज्यते तत्सव सावयवमित्यनवस्थ कारिणाविमौ हेतू, सा चानवस्था नोपपद्यते सत्यामवस्थायां सत्यौ हेतू स्याताम् | तस्मादप्रतिषेधोऽयं निरवयवत्वस्येति । विभागस्य च विभज्यमानहानेनोपपद्यते तस्मात् प्रलयान्नता नोपपद्यत इति । अनवस्थायाच प्रत्यधिकरणं द्रव्यावयवानामा नन्त्यात् परिमाणभेदानां गुरुत्वस्य चाग्रहणम्, समानपरिमाणत्व पापयवावयविनोः परमाख वयविभागादूई मिति । यदिदं भावान् बुवीराश्रित्य व विविषयाः सन्तोति मन्यते । मिथ्यावजय एताः । यदिहि तत्त्वबुड्वयः स्युर्बुद्या विवेचने क्रियमाणे याथात्म्यं ब निविषयाणामुपलभ्येत ॥
बुद्ध्याविवेचनात्तु भावानां याथाम्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धि: ॥ २६ ॥
यथःयं तन्तुरयं तन्तरिति प्रत्येकं तन्तुषु विविच्यमानेषु नार्थान्नर किञ्चिदुपलभ्यते यत्म रबुद्धे विषयः स्यात् याथात्यानुपलब्धेरसति विषये पट बद्धिर्भवतीति मिथ्याबधिर्भवति एवं सर्वत्रेति ॥
For Private And Personal