________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याय २ आङ्गिकम्। सर्वसंयोगशब्दविभवाच्च सर्वगतम् ॥ २१॥
१
यत्र कचिदुत्पन्नाः शब्दा विभवन्त्य (काशे तदाश्रयाभवन्ति मनोभिः परमाए भि स्तत्कार्यं च संयोगा विभवन्त्याकाशे नासंयुक्त का शेन किञ्चिनु - मर्त्तद्रध्यमुपलभ्यते तस्मानासर्वगतमिति ॥
अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः ॥२२॥ संयताप्रतिघातिना द्रव्येण न व्यू ह्यते यथा काठे नोदकम्, कस्मात् निरवयव त्वात् सर्पच प्रतिघाति द्रव्यं न विष्टनाति, नास्य क्रियाहेत गुणं प्रतिबध्नाति, कस्मात अस्पर्श त्वात विपर्यये हि विष्टम्भो दृष्ट इति । स भवान् स्पर्श पति द्रव्ये दृष्टं धम्म विपरोते नागङ्कितमर्हति । अण्ववयत्रखाण तरत्वप्रसङ्गादणु कार्थप्रतिषेधः | सावयवत्व चाणोरखवयवोऽणु तरइति प्रसज्यते, कस्मात् वार्यकारणद्रव्ययोः परिमाणमेददर्शनात् । तस्मादण्ववयव खाणतरत्वम्, यस्तु सावयवोऽणकार्य तदिति, तस्मादण - कार्थमिदं प्रतिषिड्यत इति, कारणविभागाच कार्यस्यानित्यत्वं नाकाशव्यतिभेदात लोठस्य वयव विभागादनित्यत्व नाकाश समावेशादिति ॥ मति मताञ्च संस्थानोपपत्तेरवयवसद्भावः ॥२३॥
परिच्छिनानां हि मशवतां संस्थानं त्रिकोणं चतुरस्त्रं समं परिमण्डलमित्युपपद्यते, यत् तत्स्थानं सोऽवयवस निवेशः, परिमण्डलाशा. रावस्तस्मात् सावयवाइति ॥ संयोगोपपत्तेश्च ॥ २४ ॥
मध्ये सत्रणुः पूर्वापराभ्यामणुभ्यां संयुक्तस्तयोर्व्यवधानं कुरुते व्यवधानेनानुमीयते, पूर्वभागेन पूर्वेणाणुना संयुज्यते, परभागेणाघरेणाणुना संयुज्यते, यौ तौ पूर्वापरौ भागौ तावस्थावयवौ, एवं सर्वतः संयुज्यमानस्य सर्वतोभागा अवयवा इति, यत् तावन्नति मतां संस्थानोपपत्ते रवयवस
For Private And Personal