________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याये २ अातिकम् ।
यथै कैकः केशस्तै मिरिकेण नोपलभ्यते, केशसमूहस्तू पलभ्य ते, तथै कै कोऽणु!पलभ्य ते अणुसञ्चयस्त पलभ्यते, तदिदमणुसमूहविषयं ग्रहण मिति ॥
खविषयानतिक्रमेणेन्द्रिस्य पटमन्दभावादिषयग्रहणस्य तथाभावो नाविषये प्रत्तिः ॥१४॥
यथा विषयमिन्द्रियाणां पटुमन्दभावाविषयग्रहणानां पट मन्दभावो भवति, चक्षुः खलु प्रवष्यमाणं नाविषयङ्गन्धं ग्टह्णाति, निकृष्यमाणञ्च न खविषयात् प्रच्यवते, सोऽयं तैमिरिकः कश्चिञ्चक्षुर्विषयं केशं न ग्टह्णाति कश्चित् ग्टह्वाति केशसमूहम्, उभयं यतैमिरिकेण चक्षुषा ग्टह्यते, परमाणवस्वतीन्द्रियाः इन्द्रियाविषयाभूता न केनचिदिन्द्रियेण ग्टह्यन्ते , समुदितास्तु ग्टह्यन इत्यविषये प्रवृत्तिरिन्द्रियस्य प्रसज्ये त, न जात्वर्षान्नरमणुभ्यो ग्टह्यत इति, ते खल्वि मे परमाणवः सन्धिता ग्टह्यमाणा अती. न्द्रियत्वं जहति, वियुकाचाग्टह्यमाणा अतीन्द्रियत्व जइति इति सोऽयं द्रव्यान्नरानुत्पत्तावतिमहान् व्याघातः, इत्युपपद्यते द्रव्यान्न रम्, यत् ग्रहणस्य विषय दूति, सञ्चयमानं विषय इति चेत् न समयख संयोगभावात्तस्य चातीन्द्रियखाग्रहणादयुक्तम्, सञ्चयः खल्वनेकस्य संयोगः स च ग्टह्यमाणाश्रयो ग्टह्यते नातीन्द्रियात्रयः । भवति ही दमनेन संयुक्तमिति, तस्मादयु कमेतदिति । ग्टह्यमाणस्य चेन्द्रियेण विषयसावरणाघनुपलब्धिकारणमुपलभ्यते तस्मान्नेन्द्रियदौर्बल्यादनुपलब्धि रणनाम् | यथा नेन्द्रिय. दौर्बल्याञ्चक्षुषाऽनुपलब्धि र्गन्धादीनामिति ।
अवयवावयविप्रसङ्गश्चैवमाप्रलयात् ॥ १५ ॥ यः खल्ब वयविनोऽवयवेषु वृत्ति प्रतिषेधादभावः सोऽयमवयवस्या वयवेष प्रसज्यमानः, सर्व प्रलयाय वा कल्पत, निरवयवाहा परमाणत्व निवर्तेत, उभयथा चोपलब्धिविषयस्याभावः, तदभावादपलब्धाभावः । उपलब्धधाश्रयायं वृत्तिप्रतिषेधः स आश्रयं व्यानन्नात्मयोताय कल्पात इति । अथापि॥
For Private And Personal