________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्सायनभाष्य
पृथक् चावयवेभ्योऽटत्तेः ॥६॥
पृथक् चावयवेभ्यो धर्मिभ्यो धर्मस्थायहणादिति समानम् ॥ नचावयव्यवयवाः ॥१०॥
एकस्मिन् भेदाभावा दशब्दप्रयोगानुपपत्तेरप्रश्नः ॥११॥
किं प्रत्य वयवं कृत्स्नोऽवयवी बर्त ते अथैकदे शेने ति नोपपद्यते प्रमः, कस्मात् एकस्मिन भेदाभावा दशब्दप्रयोगानुपपत्तेः। कृत्स्नमित्य नेकस्थाशेषाभिधानम्, एकदेशइति नानात्व कस्यचिदभिधानम्, ताविमौ कत् नेकदेशशब्दा भेदविषयौ नैकस्मिनवयविन्युपपद्येते भेदाभावादिति, छान्यावयवाभावान कदेशेन वर्तते इत्य हेत्तः ॥ अवयवान्तराभावेऽप्यत्त रहेतुः ॥ १२ ॥
अवयवान्तराभावादिति यद्यप्येक देशोऽवयवान्तरमतः स्यात् तथाप्यवयवेऽवयवान्तरं वर्तत नावयवीति, अन्यावयवभावेऽप्य वृत्ते रवयविनो नैकदेशेन वृत्तिरन्यावयवाभावादित्य हेतः, वृत्तिः कथमिति चेत् एकसानेकलाश्रयाश्रितसम्बन्धलक्षणा प्राप्तिः, आश्रयाश्रितभावः कथमिति चेत् यस यतोऽन्यत्रात्मलाभानुपपत्तिः स आश्रयः, न कारणद्रव्येभ्यो ऽन्यत्र कार्य द्रव्यमात्मानं लभते, विपर्य यस्तु कारणव्येष्विति, नित्येषु कामति चेत् अनित्येषु दर्शनात् सिद्धम् । नित्येषु द्रव्ये घु कथमाश्रयायिभाव इतीति चेत् अनित्येष द्रव्यगुणेषु दर्शनादाश्रयाश्रितभावस्य नित्येषु सिद्धिरिति । तस्मादवयव्य भिमानः प्रतिषियते निःश्रेयसकामस्य नावयवी यथा रूपादिषु मिथ्यासङ्कल्पो न रूपादय इति । सर्वायहणमबयव्यसिद्धेरिति प्रत्यवस्थितोऽप्येतदह ।
केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः ॥१३॥
For Private And Personal