________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्यायनभाष्ये
प्रेत्यभावफलदुःखानि च से यानि व्यवस्थापति कर्म च दोषांश्च प्रहेयान अपवर्गोऽधिगन्तव्यस्तस्याधिगमोपायस्तत्त्वज्ञानम्, एवं चतसृभिर्विधाभिः प्रमेयं विभन्नमासेषमानस्याभ्यस्यतो भावयतः सम्यग्दर्शनम् यथाभूतावबोधस्तत्वज्ञानमुत्पद्यते, एवं च ॥ दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनित्तिः ॥१
शरीरादि दुःखान्न प्रमेयं दोषनिमित्तं तद्दिषयत्वान्निध्या ज्ञानसा, तदिदं तत्वज्ञानं तविषयमुत्पन्नमहवार निवर्तयति, समान विषये तयोविरोधात, एवं तत्वज्ञानादुःखजन्म प्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवगै इति, स चायं शास्त्रार्थ सङ्गाहोऽनद्यते नाप. वो विधीयत इति । प्रसयानानुपर्ध्या तु खलु ॥
दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकताः॥२॥
कामविषया इन्द्रियार्था इति रूपादय उव्यन्ते ते मिथ्यासङ्कल्यामाना रागद्वेषमोहान् प्रवर्त्तयन्ति तान् पूर्वम् सञ्चचीत, तांश्च प्रसञ्चज्ञाणस्य रूपादिविषयो मिथ्यासङ्कल्पो निवर्तते, तमित्तावध्यामं शरीरादि प्रसञ्चचीत, तत्प्रसङ्घयानादध्यात्मविषयोऽहङ्कारो निवर्त्तते, मोऽयमध्यात्म बहिच विविक्तचित्तो विहरन मुक्त इत्यच्यते । अतः परं काचित् संज्ञा हेया, काचिद्भावयितव्येत्यपदिश्यते, नार्थ निराकरणमर्थोपादनं वा कथमिति ॥
तन्निमित्तन्त्ववयव्यभिमानः ॥ ३॥ .. तेषां दोषाणां निमित्तन्त्ववयव्यभिमानः सा च खनु स्त्रीसंज्ञा सपरिकारा पुरुषस्य, पुरुषसंज्ञा च स्त्रियाः। परिकार निमित्त संज्ञा अनुव्यञ्जनसंज्ञा च, निमित्तसंज्ञा दन्तोष्ठ' चक्षुर्नासिकम्, अनुव्यञ्जनसंज्ञा इत्यं दन्तौ इत्यमोठाविति, सेयं संज्ञा कामं बई यति तदनुषकाश्च दोषान् विवर्जनीयान्, वजनन्वयाः भेदेनाक्यवसंज्ञा केश
For Private And Personal