________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१५8
न्यायदर्शनवात्सायनभाष्ये
खत प्रत्यक्षतः, प्रत्य नविधानाभावावास्याश्रमान्तरमिति न प्रतिषेघस्ये प्रत्यक्षविधानाभावात् न प्रतिषेधोऽपि वै बामणेन प्रत्यक्ष तो विधीयते न सन्त्याश्रमान्तराणि एक एव ग्टहस्थाश्रम इति प्रतिषेधस्य प्रत्यक्षतोऽश्रवणादयुक्त मेदिति ॥ अधिकाराच्च विधानं विद्यान्तरवत् ॥ ६१ ॥
यथा शास्त्रान्तराणि खे खेधिकारे प्रत्यक्षतो विधायकानि नार्यातराभावात्, एवमिदम् बाह्मणं ग्टहस्थशास्त्र खेऽधिकारे प्रत्य न तोविधायकं नामान्तराणामभावादिति । कगनाहा सञ्चापवर्गाभिधाय्य भिधीथते । ऋचश्च ब्राह्मणानि चापवर्गाभिवादोनि भवन्नि । ऋचश्च तावत्, कर्मभिर्मत्यु मृषयो निघेदुः प्रजावन्तो द्रविणमिच्छमानाः, अथापरे ऋषयो मनीषिणः परं कर्मभ्योऽमृतत्वमानशुः, न कर्मणा न प्रजया धनेन, त्यागे. नैके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयोविशन्ति, वेदाहमेतं पुरुष महान्नमादित्यवर्णन्तमसः परस्तात् । तमेव विदित्वातिमत्य मेति नान्यः पन्था विद्यतेऽयनाय । अथ ब्राह्मणानि, यो धर्मखावाः यज्ञोऽध्ययनं दानमिति, प्रथमस्तपएव, द्वितीयो ब्रह्मचार्या चार्य कुलवासी, टतीयोऽत्यन्तमात्मानमाचार्य कुलेऽवसादयन्, सर्व एवैते पुण्यलोका भवन्ति । ब्रह्मसंस्थोऽस्तत्व मेति । एतमेव प्रवाजिनो लोकमभीमन्नः प्रव्रजन्नीति अथो खल्वाहुः काममयएवायं पुरुष इति स यथाकामो भवति तथा क्रतुर्भववि तथा तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते इति कर्मभिः संसरणमुक्त्वा प्रकृतमन्यदुपदिशन्ति इति तु कामयमनो योऽकामोनिष्काम आत्म कामो भवति न तस्य प्राणा उत्क्रा. मन्ति दहेव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्य तीति । तत्र यदुक्त मणानुवन्धादवर्गाभाव इत्येतद् युक्तमिति ये चत्वारः पथयो देवयाना इति च चातुरायम्यश्रुतेरैका श्रम्यानुपपत्तिः, फलार्थिनचेदं ब्राह्मण रामय घा एतत् सत्रं यदग्निहोत्र दर्श पूर्णमासौ चेति, कथम् ॥ समारोपणादात्मन्यप्रतिषेधः ॥ ६२ ॥
For Private And Personal