________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याये १ आह्निकम् ।
यदा तु माटतो जायते कुमारो न तदा कर्मभिरधिक्रियते, अर्थिनः शक्तम चाधिकारात् । अर्थिनः कर्मभि रधिकारः कर्मविधौ कामसंयोगस्टतेः अग्निहोत्रं जुहुयात् स्वर्गकामः इत्येवमादि, शक्तस्य च प्रवृत्तिसम्भवात् शक्तस्य कर्मभिरधिकारः प्रवृत्तिसम्भवात्, शक्तः खल विहिते कर्मणि प्रव. र्तते नेतर दूति, उभयाभावस्तु प्रधानशब्दार्थे माटतो जायमाने कुमारे उभयमर्थिता शक्तिश्च न भवतीति। न भिद्यते च लौकिकाह क्यादिकं वाक्यम् प्रेक्षापूर्वकारिपुरुषप्रणीतत्वेन तत्व लौकिक स्तावदपरीक्षकोऽपि न जातमात्र कुमारकमेवं ब यादधीष्व यजस्व ब्रह्मचर्य चरेति । कुतएवं ऋषिरुपपन्नानवद्यवादी उपदेशार्थे न प्रयुक्त उपदिशति | न खलु वै मर्त्त कोऽधेष प्रवर्त्तते न गायनो वधिरेष्विति, उपदिष्टार्थविज्ञानञ्चोपदेशविषयः यचोपदिष्टमर्थ विजानाति तं प्रत्यू पदेशः क्रियते न चैतदस्ति जायमानकुमारके इति गार्हस्थ्यलिङ्गञ्च मन्त्र ब्राह्मणं कर्माभिवदति यच्च मन्त्रब्राह्मणं कर्माभिवदति तत्पत्नीसम्बन्धिना गार्हस्थ्यलिङ्गेनोपपन्नम् । तस्माइ हस्याऽयं जायमानोऽभिधीयत इति । अर्थि त्वस्य चाविपरिणामे जरामर्थ्य वादोपपत्तिः, यावच्चास्य फलेनार्थि त्वं न विपरिणमते न निव
ते तावदनेन कर्मानुष्ठेयमित्युपपद्यते जरामर्यवादस्तं प्रतीति, जरया ह वेत्याय घस्तुरीयस्य चतुर्थ स्य प्रबज्याय कास्य वचनम्, जरया ह वा एष एतमाहिमुच्यत इति, आयुषस्तुरीयं चतुर्थे प्रवज्यायुक्न जरेत्य च्यते तत्र हि प्रवज्या विधीयते अत्यन्त जराम योगे जरया ह वेत्यनर्थ कम् अशक्तोविमुच्यत इत्येतदपि नोपपद्यते स्वयमशक्तस्य वाह्यां शक्तिमाह | अन्तेवासी वा जुहुयाद्बा ह्मणा स परिक्रीतः क्षीरहोता वा जड़याधनेन स परीक्रीत इति । अथापि विहितं वान द्येत कामावार्थः परिकल्पात विहितानुवचनं न्यायमिति ऋणवानिवाख तन्त्रो ग्टहस्थः कर्मसु प्रवर्तते इत्यु पपन्न वाक्यस्य सामर्थ्यम्, फलस्य हि साधनानि प्रयत्नविषयो न फलम्, तानि सम्पन्नानि फलाय कल्पान्ते, विहितञ्च जायमानं विधीयते च जायमानं तेन यः सम्बध्यते सोऽयं जायमान इति । प्रत्यक्ष विधानाभावादिति चेत् न प्रतिषेधस्यापि प्रत्यक्षविधानाभावादिति । प्रत्यक्षतोविधीयते गाहस्य॑ ब्राह्मणेन, यदि चापमान्तरमभविष्यत् तदपि व्यधा
For Private And Personal