________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१५२
न्यायदर्शनवात्स्यायनभाष्ये
बै खल्वयमैवशब्दः कथं न दुःखं जन्म स्वरूपतः किन्त दुःखोपचारात्, एवं मुखमपीति, एतद नेनैव निवर्त्य ते न तु दुःखमेव जन्मेति । दुःखोद्देशानन्तरमपवर्गः स प्रत्याख्यायते । ऋणक्लो शप्रत्त्यनुबन्धादपवर्गाभावः ॥ ५६ ॥
ऋणानुबन्धावास्यपवर्गः, जायमानो ह वै ब्राह्मणस्त्रि भई गईणवान् जायते ब्रह्मचर्येण ऋषिम्यो यज्ञेन देवेभ्यःप्रजया पिढभ्य रति, ऋपानि तेषामनुबन्धः स्वकर्मभिः सम्बन्धः कर्मसम्बन्धवचनात् । जरामय था एतत् सत्र यदग्निहोत्रं दर्शपूर्णमासौ चेति जरया ह एष तस्मात् सत्रादिमुच्यते मृत्युना ह चेति, ऋणानुबश्वाद पवर्गानुशन कालो नास्तीत्य पवर्गाभावः । क्लेशानुबन्धात्रास्त्यपवर्गः, लेशानुबतच जायते न-स्य लशानुबन्धविच्छेदो ग्टह्यते । प्रत्यनुबन्धानास्त्यपवर्गः | जन प्रमत्ययं यावत् प्रायणं वाग्बुद्धिशरीरारम्भेणाविमुक्तो ग्टह्यते तत्र यदुक्त दुःख. जन्मप्रत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति तदनुपपत्रमिति | अनाभिधीयते, यत्तावणानुबन्धादिति ऋणैरिव ऋणैरिति ॥
प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादोनिन्दाप्रशंसोपपत्तः ॥६॥
ऋणैरिति नायं प्रधानशब्दः यत्र खल्वे कः प्रत्यादेयं ददाति हिती यश्च मतिदेयं ग्टहाति तत्वास दृष्टत्वात् प्रधानमृणशब्दः, न चैतदिहोपपद्यते प्रधानशब्दानुपपत्ते पशब्देनायमनुवादः करणैरिव क गरिति प्रयुक्तोप. मञ्चैतत् अग्निर्माणवक इति । अन्यत्र दृष्टवायमणशब्दह प्रयुज्य ते यथाग्निशब्दो माणवके, कथं गुणशब्देनानुवादः निन्दाप्रशंसोपपत्तेः कमलोमे ऋणीव करणादानाविन्दरते, कर्मानुष्टाने च ऋणीव ऋणद.नात् प्रशस्यते । जायमान इति गुणशब्दो विपर्यये ऽनधिकारात् | जायमानो ह वै ब्राह्मण इति च शब्दो ग्टहस्यः सम्म द्यमानो जायमान इति । यदायं ग्टहस्थो जायते तदा कर्मभिरधिक्रियते माटतो जायमानस्थानधिकारात्,
For Private And Personal