________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१५१
न खल्वयं दुःखोद्देशः सुखस्य प्रत्याख्यानम् । कस्मात् सुखयान्तरालनिष्पत्तेः । निष्पद्यते खल बाधनान्तरालेषु सुखं प्रत्यात्मवेदनीयं शरीरियाम्, तदशक्यं प्रत्याख्यातुंमिति, व्यथापि ॥
बाधनाऽनिवृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः ॥ ५७
*
४ अध्याय १ आह्निकम् ।
सुखस्य दुःखोद्देशेनेतिप्रकरणात् पर्येषणं प्रार्थनाविषयार्जनतृष्णापर्येषणस्य दोषो यदयं वेदयमानः प्रार्थयते तस्य प्रार्थितं न सम्पद्यते, सम्पद्य वा विपद्यते, न्यूनं वा सम्पद्यते, बड़े प्रत्यनीकं वा सम्पद्यते इत्येतस्मात् पर्येषणदोषाखानाविधो मानसः सन्तापों भवति । एवं वेदयतः पर्येषणदोषाद्वाधनाया ध्वनिहन्तिः । बाधनानिटसेदु:खसंज्ञाभावनमुद्दिश्यते अनेन कारणेन दुःखं जन्म न तु सुखस्याभावादिति । अथाप्येतदनुक्तम् । कामं कामयमानस्य यदा कामः सम्टयति, अथैनमपरः कामः चिप्रमेव प्रबाधते । अपि चेदनेमिं समन्ताद्भूमिमिमां लभते स गवाश्वाम्, न स तेन धनेन धनैषी तृप्यति किन्तु सुखं धनकाम इति ॥
1
दुःखविकल्पे सुखाभिमानाच्च ॥ ५८ ॥
दुःखसंज्ञाभावनोपदेशः क्रियते, अयं खलु सुखसंवेदने व्यवस्थितः सुखं परमपुरुषार्थं मन्यते न सुखादन्यनिःश्रेयसमस्ति सुखे माप्ते चरितार्यः लतकरणीयो भवति । मिथ्यासङ्कल्पात् सुखे तत्साधनेषु च विषयेषु संरज्यते संरक्तः सुखाय घटते घटमानस्याऽस्य जन्मजराव्याधिप्रायणानिष्ट संयोगेष्ट वियोगार्थतानुपपत्तिनिमित्तमनेकविधं यावद्दः खमुत्पद्यते तं दुःखविकल्प' सुखमित्यभिमन्यते सुखाङ्गभूतं दुःखम्, न दुःखमनापाद्य शक्यं सुखमवाम् तादर्थ्यात् सुखमेवेदमिति सुखसंज्ञोपहतपत्रो जाra fara सन्वावतीति संसारं नातिवर्त्तते, तदस्याः सुखमज्ञायाः प्रतिपच्चो दुःखसंज्ञाभावनमुपदिश्यते दुःखानुषङ्गाद् दुःखं जन्म े तिन सुखस्याभावात् यश्चेवं कस्माद्दुःखं जन्म े ति नोच्यते सोऽयमेवं वाच्ये यदेव - माह दुःखमेव जन्मदेति तेन सुखामात्रं ज्ञापयतीति । जन्मनिग्रहार्थी यो
,
,
For Private And Personal