________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदानवात्यायनभाष्ये
पुत्रादि फलं निहिश्य ते न प्रीतिः यामकामो यजेत पुत्रकामो यजेतेति । तत्न यह तं मोतिः फलमित्येतदयुनामिति ॥
तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः॥५४॥
- पुत्रादिसम्बन्धात् फलं मोतिलक्षणमुत्पद्यत इति पुत्रादिषु फलवदु पचारः यथाऽन्ये प्राणशब्दोऽन्न वै प्राणाइति । फलानन्तरं दुःखमुद्दिष्टम्, उक्तञ्च बाधनालक्षणं दुःखमिति । तत् किमिदं प्रत्यात्मवेदनीयस्य सवैजन्त प्रत्यक्षस्य सुखस्य प्रत्याख्यानम्, आहोखिद न्यः कल्प इति, अन्य इत्याह कथम् न वै सर्वलोकसाक्षिकं सुखं शक्यं प्रन्याख्यातुम्, अयन्त जन्ममरणप्रबन्धानुभवनिमित्तादुःखानिर्विणस्य दुःखतिहासतो दुःखसंज्ञाभावनोपदेशो दुःखहानार्थ इति, कथा युतया सर्वे खलु सत्वनिकायाः सर्बाण्युत्पत्ति स्थानानि सर्वः पुनर्भवो बाधनानुष को दुःखसाहचर्याहाधनाल क्षणं दुःखमित्यनम् ऋषिभि ई :खसंज्ञाभावनमुपदिश्यते अन च हेतुरुपादीयते ॥
विविधबाधनायोगाहःखमेव जन्मोत्पत्तिः ॥५५
जन्म जायत इति शरीरेन्द्रियबड्वयः, शरीपदीनाञ्च संस्थान विशिघानां प्रादुर्भाव उत्पत्तिः । विविधा च बाधना होना मध्यमोत्कृष्टा चेति । उत्कृष्टा नारकिणाम्, तिरश्चान्तु मध्यमा, मनुष्याणान्त होना, देवानां हीनतरा वीतरागाणाञ्च, एवं सर्वस्त्पत्तिस्थान विविधबाधनानुपक्तं पश्यतः सुखे तत्साधनेषु च शरोरेन्द्रियबुद्धिषु दुःखमंज्ञा व्यवतिष्ठते, दुःखसंज्ञाव्यवस्थानात् सर्वलोकेष्वनभिरतिसंज्ञा भवति, अनभिरतिसंज्ञामुपासीनस्य सर्वलोकविषया सृष्णा विच्छिद्यते, तृष्णाग्रहाणात् सर्वदुःखादिमुच्यत इति । यथा विषयोगात् पयोविषमिति बुध्यमानो नोपादत्ते, अनुपाददानो मरणदुःखं नामोति, दु:खोद्देशस्तु न सुखस्य प्रत्याख्यानम्, कस्मात् ॥
न सुख स्थान्तरालनिष्पत्तः ॥५४॥
For Private And Personal