SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ४ अध्याय १ आङ्गिकम्। १४८ जातो निमित्तान्तरानुग्टहीतः कालानरे फलं निष्पादयतीति। उक्तञ्चैतत्पूर्वकतफलानुबन्धात्तदुत्पत्तिरिति तदिदं प्रानिष्यत्तेनिष्प्रद्यमानम् ॥ . नासन्नसन्नसदसदत्सतोर्वैधात् ॥४८॥ मानिध्यत्तेनिष्पत्निधर्मकं नासत् उपादाननियमात् कस्यचित्पत्तये किञ्चिदुपादेयं न सर्व सर्वस्ये त्यसद्भावे नियमो नोपपद्यत इति, न सत् मागुत्पत्ते विद्यमानस्योत्पत्तिरनुपपन्नेति, न सदसत् सदसतोवैधात् सदित्यर्थाभ्यनुज्ञा अदित्यर्थप्रतिषेधः एतयोाघातोवैधम्यं व्याघातादव्य तिरेकानुपपत्तिरिति प्रागुत्पत्तेरुत्पत्तिधर्म कमसदित्यहा कस्मात् ॥ उत्पाद व्ययदर्शनात् ॥ ४६॥ यत्पनरुक्तं मागुत्पत्तेः कार्यवासटुपादाननियमादिति ॥ बुद्धिसिद्धन्तु तदसत् ॥५०॥ इदमस्योत्पत्तये समर्थ न सर्व मिति प्रागुत्पते नियतकारणं कायं बुद्ध्या सिद्धमुत्पत्तिनियमदर्शनात् तस्मादुपादाननियमयोपपत्तिः सति त कार्ये प्रागुत्पत्ते रुत्पत्तिरेव नातीति ॥ . आश्रयव्यतिरेकादृक्षफलोत्पत्तिवदित्यहेतुः ॥५१॥ मूलसेकादि परिकर्म फलञ्चोभयं वृक्षात्रयम्, कर्म चेह शरीरे फलञ्चासत्रेत्याश्रयव्यतिरेकादहेरिति॥ प्रोतरात्माश्रयत्वादप्रतिषेधः ।। ५२ ॥ मोतिरात्म प्रत्यच्चत्वादात्माश्रया तदाश्रय मेव कर्म धर्मसंज्ञितम् धर्मसात्म गुणत्वात् । तस्मादायव्यतिरेकानुपपत्तिरिति ॥ न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनि:शात् ।। ५३ ॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy