________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याये १ प्राज्ञिकम्।
१५५
प्राजापत्यामिष्टि निरूप्य तस्यां सर्ववेदसं हुत्वा यात्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेदिति व यते, तेन विजानीमः प्रजावित्तलोकै घणयाश्च व्यस्यायाथ भिक्षाचयं चरन्तीति, एषणाभ्यश्च व्युवितस्य पान. चयान्तानि कर्माणि नोपपद्यन्न इति नाविशेषेण कर्तुः प्रयोज कफलं भवतीति । चातुरात्रम्यविधानाचे तिहासपुराणधर्मशास्त्रेष्ठ काश्रम्यानुपपत्तिः । तद प्रमाणमिति चेत् न प्रमाणेन खनु ब्राह्मणे नेतिहासपुराणस्थ प्रामाण्यभम्यनुज्ञायते, ते वा खल्वेते अथर्वाङ्गिरस एतदितिहास पुराणमभ्यवदन इतिहासपुराणं पञ्चमं वेदानां वेद इति । तस्मादयुक्तमेतदप्रामाण्य मिति | अप्रामाण्ये च धर्मशास्त्रस्य प्राणभृतां व्यवहारलोपालोको. छेद प्रसङ्गः । द्रष्टु प्रवक्तसामान्याञ्चाप्रामाण्यानुपपत्तिः, य एव मन्त्र ब्राह्मयस्य दृष्टारः प्रकारच ते खल्लितिहासपुराणस्य धर्म शास्त्रस्य चेति । विषय व्यवस्थानाच्च यथाविषयं प्रामाण्यम् अन्यमन्त्र ब्राह्मणस्य विषयोऽज्यवेतिहासपुराणधर्मशास्त्राणामिति | यज्ञो मन्त्रब्राह्मणस्य, लोकत्तमितिहासपुराणस्य लोकव्यवहारव्यवस्था नं धर्मशास्त्रस्य विषयः। तत्र केन सर्व व्यवस्थाप्यत इति, यथाविषयमेतानि प्रमाणानीन्द्रियादिवदिति | यत्सुनरेतत् ले शानुबन्धस्याविच्छेदादिति ॥
सुषप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ॥६३ ॥
यथा सुषप्तस्य खल खप्रादर्श ने रागानुबन्धः सुखदुःखानुबन्धश्च विच्छिद्यते तथा ऽपवर्गेऽपीति । एतच्च ब्रह्मविदो मुक्तस्यात्मनो रूपसुदा. हरन्नोति । यदपि प्रवृत्त्यनुबन्धादिति ॥ न प्रत्तिः प्रतिसन्धानाय होनल शस्य ॥ ६४ ॥ __ प्रक्षीणेषु रागद्देषमोहेषु प्रवृत्तिर्न प्रतिसन्धानाय, पूर्वसन्धिस्तु पूर्वजन्मनिवृत्तौ पुनर्जन्म तञ्चादृष्टकारितम्, तखां प्रहीणायां पूर्वजमानावे जन्मान्तराभावोऽ प्रतिसन्धानमपवर्गः । कर्म वैकल्य प्रसङ्ग इति चेत् न कर्मविपाकप्रतिसंवेदनस्याप्रत्याख्यानात् पर्वजन्न निवृत्तौ
For Private And Personal