________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याये १ आदिकम् ।
व्याहतत्वादयतम् ॥४०॥
यदि खापेक्षाकृतं दीर्घ किमिदानीमच्य हस्खमिति ग्टह्यते, अथ दीर्घापेक्षाकृतं ह्रख दीर्घमनापेक्षिकम्, एवमितरेतरात्रययोरेकाभावेऽन्य तराभा बाटुभयाभाव इति अपेक्षाव्यवस्थानुपपना, स्वभावसिका. वसत्याम् समयोः परिमण्डलयोर्वा द्रव्ययोरापेक्षिके दीर्घ वह खत्वे क. स्मान्न भवतः । अपेक्षायामन पेक्षायाञ्च द्रव्ययोरभेदः, यावती द्रव्ये अपेक्षमाणे तावतो एवानपेक्षमाणे नान्य तरत्र भेदः आपेक्षिक चे तु सत्यन्य त - रत्र विशेषोपजनः स्यादिति, किमपेक्षासामर्थ्य मिति चेत् इयोहणेऽतिशयमहणोपपत्तिः । हे द्रव्ये पश्य नेकन विद्यमानमयिशयं ग्टह्वाति, तबीर्घ मिति व्यवस्थति, यच्च होने ग्टह्णाति तङ्क,खमिति व्यवस्थतीति । एतच्चापेक्षासामर्थ्य मिति । अथे मे सबैकान्ताः । सर्वमेकं सदविशेषात, सब वेधा नित्यानित्यभेदात् सर्व वेधा ज्ञाता ज्ञानं ज्ञेयमिति, सर्व चतुर्दा प्रमाता प्रमाणं प्रमेयं प्रमितिरिति, एवं यथासम्भवमन्ये ऽपीति । तत्र परीक्षा ।
सद्ध्यैकान्ता सिद्धिःकारणानुपपत्त्य पपत्तिम्याम्॥४१॥
यदि माध्यसाधनयो नात्व मे कान्तो न सिद्ध्यति व्यतिरेकात् अथ साध्यसाधनयोरभेदः एषमप्येकानो न सियति साधनाभावात् नहि तमन्तरेण कस्यचित् सिद्धिरिति । न कारणावयवभावात् ।। ४२॥
न सबै कान्नानाममिद्धिः, कमात् कारणयावयवभावात् अवयवः कश्चित् साधनभूत इत्यव्यतिरेकः, एवं दैतादीनामपीति ॥ निरवयवत्वादहेतुः ॥४३॥
कारणयावयवभावादित्य हेतुः कस्मात् सर्वमेकमित्य नपवर्गेण प्रति
For Private And Personal