________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्सायनभाष्ये
बोभावेष्वितरेतरामावसिझेरिति नोपपद्यते अथ भावेवितरेतराभावसिद्धिः सर्वमभावः इति नोपपद्यते सूलेण चाभिसम्बन्धः ॥
न स्वभावसिद्धे र्भावानाम् ॥३८॥ ___ न सर्वभावः कस्मात् खेन भावेन सद्भावात् भावानाम्, खन धर्मेण भावाभवन्तीति प्रतिज्ञायते कश्च वोधर्मो भावानां द्रव्यगुणकर्मणां सदादिसामान्यम् द्रव्याणां क्रियावदित्येवमादिविशेषः, स्पर्श पर्यन्ताः टथिव्याइति च प्रत्येकञ्चानन्नोभेदः । सामान्य विशेषसमवायानाञ्च विशिष्टा धर्मा ग्टहन्ने सोऽयमभावस्य निरुपाख्यत्वात् सम्प्रत्यायकोऽर्थभेदो न स्यात्, अस्तित्वयन्तमान सर्वमभाव इति । अथवा न खभावसिद्धेर्भावानामिति । स्वरूपसि रिति गौरितिप्रयुज्यमाने शब्दे जातिविशिष्ट द्रव्यं ग्टह्यते नाभावमात्रम् यदि च सर्वमभावः गौरित्यभावः प्रती येत गोशब्देन चाभावः उच्चत, यस्मात्तु गोशब्दप्रयोगे ट्रव्यविशेषः प्रतीयते नामावस्तस्मादयु नमिति, अथवा न स्वभावसिझेरिति । असन् गौरश्वात्मनेति गवात्मना कसानोच्यते अवचनात् गवात्मना गौरस्तीति स्वभावसिद्धिः, अनश्वोऽश्व इति वा अगौगौरिति वा कस्मानोच्यते अवचनात् खेन रूपेण विद्यमानता द्रव्यस्येति विज्ञायते अध्यतिरेकप्रतिषेधे च भावानामसंयोगादिसम्बन्धी व्यतिरेकः, अत्राव्यतिरेकोऽभेदाख्य सम्बन्धः । प्रत्ययसामानाधिकरण्यम् यथा न मन्ति कुण्डे बदराणीति असन् गौरश्वात्मनामनश्वे गौरिति च गवाश्वयोरव्यतिरेकः प्रतिषिध्यते गवाश्वयोरेकत्वं नास्तीति । तस्मिन् प्रतिषिध्यमाने भावेन गवा सामानाधिकरण्यममत्प्रत्ययस्यासन गौरश्वात्मनेति, यथा न सन्नि कुण्डे वदराणीति कुण्डे वद, रसंयोगे प्रतिषिध्यमाने सङ्गिरसत्प्रत्ययस्य सामानाधिकरण्यामिति ॥ न स्वभावसिद्धिरापेक्षिकत्वात् ॥ ३९ ॥
अपेक्षासतमामेचि कम हसापेक्षाकृतं दीर्घ दीर्घापेक्षाकतं हव, न खेनात्म नावस्थितं किञ्चित्, कस्मात् अपेक्षामामर्थात् तस्मान्न खभावसिद्धिर्भावानामिति ॥
For Private And Personal