________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याये १ आफ्रिकाम।
कायकालदिगात्मममसा नहुणानाञ्च केषाञ्चित् सामान्यविशेषसमवायामाञ्चोत्पत्तिविनायधर्मकावं प्रमाणत उपलभ्यते तस्मानित्यान्ये तानीति । अयमन्य एकान्तः ॥ सर्व नित्यं पञ्चभूतनित्यत्वात् ॥ २६ ॥ भूतमात्वमिदं सई तानि च नित्यानि भूतो छ दानुषपत्ते रिति । नोत्पत्तिविनाशकारणोपलब्धेः ॥ ३० ॥
उत्पत्तिकारणचोपलभ्यते विनाशकारणञ्च तत् सनित्यत्वे व्याहभ्यत इति ॥ तल्लक्षणावरोधादप्रतिषेधः ॥ ३१ ॥
यस्योत्पत्तिविनाशकारणमुपलभ्यत इनि मन्यसे तद्भूतलक्षणहीनमर्थान्तरं ग्टह्यते भूतलक्षणावरोधाद्भूतमात्रमिदमित्ययुक्नो ऽयं प्रतिषेधः इति॥ नोत्पत्तितत्कारणोपलब्धेः ॥ ३॥
कारणसमानगुणसोत्पत्तिः कारणचोपलभ्यते । न चैतदुभयं नित्यविषयं नचोत्पत्तितत्कारणोपलब्धिः शक्या प्रत्याख्यातम्, नचाविषया काचिदुपलब्धिः उपलब्धिसामर्थात् कारणेन समानगुणं कार्यमुत्पद्यत इत्यनुमीयते स खलपलब्धेविषय इति । एवञ्च तलक्षणावरोधोपपत्ति. रिति, उत्ससिविनाशकारण प्रयत्नस्य ज्ञातुः प्रयत्नो दृष्ट इति, प्रसिबचावयवी तइर्मा उत्पत्तिविनाशधर्मा चावयवी सिद्ध इति । शब्दकर्म बुयादीनां चाव्याप्तिः पञ्चभूतनित्यत्वात्तनाणावरोधाचेत्यनेन शब्दकर्मबुद्धिसुखदुःखेच्छाहेषप्रय नाच न व्याप्लास्तरमादनेकान्तः, खविषयाभिमानवन्मिथ्योपलब्धिरिसिचेत् भूतोपलब्धौ तुल्यम् । यथा खने विषयाभिमान एवमुत्पत्तिकारणाभिमानः इति एवञ्चैत तोपलब्धौ बल्यम्, द्यष्टथिव्याापलब्धिरपि स्वविषयाभिमानवत् प्रसच्यते, पृथिव्याद्यभावे सर्व
For Private And Personal