________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनात्यायनभाचे
अनिमित्ततो भावोत्पत्तिरित्युच्यते यतकोत्पद्यते तनिमित्तमनिर्मित्तस्य निमित्तत्वाबानिमित्ता भावोत्पत्तिरिति ॥
निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः ॥२४
अन्यति निमित्तमन्यच निमित्त प्रत्याख्यानम्, न च प्रत्याख्यान में व प्रत्याख्येयम्, यथानुदंकः कमण्डलरिति नोदकप्रतिषेध उदकम्भवतीति, स खल्वयं वादोऽकर्मनिमित्तः शरीरादिसर्ग इत्येतस्मांध भिद्यते । अभेदा. सत्प्रतिषेधेनैव प्रतिषिद्धो वैदितव्य इति, अन्येऽनुमन्थन्ने । सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वात् ॥ २५॥
किमनित्यनाम यस कदाचिद्भावस्तदंनित्यम् उत्पत्तिधर्मकमनुत्मवं नास्ति विनाशधर्मकमविनष्टं मास्ति किं पुनः सर्वम्, भौतिकञ्च शरीरादि अभौतिकञ्च बयादि तदुभयमुत्पत्तिविनाशधर्मकं विज्ञायते तस्मानमर्चममित्यमिति ॥
नानित्यतानित्यत्वात् ॥ २६ ॥ - यदि तावत्सर्वखानित्यता नित्या, तनित्यत्वा सर्वमनित्यम्, अाँमित्या तस्याम विद्यमानायां स नियमिति । तदनित्यत्वमग्न ह्यं विनाश्यानुविनाशवत्॥२७॥
तस्या अनित्यताया अनित्यत्वम् कथम्, यथाग्निदोह्यं विनाश्यानुविनश्यति एवं सर्वस्यानित्यता सर्व विनाण्यानुविनश्यतीति ॥
नित्यस्याप्रत्याख्यानं यथोपलब्धिव्यवस्थानात् ॥२८॥ अयं खल बादो नित्यं प्रत्याचष्टे नित्यस्य च प्रत्याख्यावमनुपपत्रम् कमात्, यथोपलब्धिव्यवस्थानात् यस्योत्पत्तिविनाशधर्मकत्वमुपलभ्यते प्रमाणतस्तदनिाथम्, यस्य नोपलभ्यते तविपरीतम्, न च परमसूत्राणां भूतानामा
For Private And Personal