________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ श्रध्याय ३ श्रह्निकम् ।
१४१
ईश्वराधीना चेत् फलनिष्पत्तिः स्यादपि तर्हि पुरुषस्य समीहा
न्तरेण फलं निष्पद्येतेति ||
तत्कारितत्वादहेतुः ॥ २१ ॥
1
पुरुषकारमीश्वरोऽनुग्टह्णाति फलाय पुरुषस्य यतमानस्येश्वरः फल सम्पादयतीति । यदा न सम्पादयति तदा पुरुषकर्मा फलम्भवतोति तमदीवरकारितत्वादहेतुः पुरुषकर्माभावे फलानिष्पत्तेरिति गुणविशिष्टमात्मान्तरमीश्वरः तस्यात्मकल्पात् कल्पान्तरानुपपत्तिः । अध मिथ्याज्ञानप्रमादहान्या धर्मज्ञानसमाधिसम्पदा च विशिष्ट कामान्तरमीश्वरः तस्य च धर्मासमाधिफलम विमाद्यष्टविधमैश्वर्यम् सङ्कल्पातुविधायी चास्य धर्मः प्रत्यात्मवृत्तीन् धर्माधर्मासञ्चयान् पृथिव्यादीनि च भूतानि प्रवयति एवञ्च स्वकृताभ्यागमयालोपेन निर्माण प्राकाम्यमीश्वरस्य स्वशतक - र्मफलं वेदितव्यम्, आप्तकल्पञ्चायं यथा पिताऽपत्यानां तथा पितृभूत ईश्वरो भूतानाम्, न चात्मक्ल्पादन्यः कल्पः सम्भवति न तावदस्य बुद्धिं बिना कश्चिद्धम्र्मो लिङ्गभूतः शक्यः उपपादयितुम्, बागमाञ्च द्रष्टा बोजा सर्व्वज्ञातेश्वरइति बुद्ध्यादिभिचात्मलिङ्गे निष्टरुपाख्यमीश्वरं प्रत्यचानुमाना गमविषयातीतं कःशक्त उपपादयितुम् ॥ स्वकृताभ्यागमलोपेन च प्रवर्त्तमानस्यास्य यदुक्तं प्रतिषेधजातमकर्मनिमित्ते शरीरसर्गे तत् सर्व्वम्प्र सज्यते इति । अपरं इदानीमा |
श्रनिमित्ततो भावोत्पत्तिः कण्टकतैच्प्रादि
दर्शनात् ॥ २२ ॥
तै
व्यनिमित्ता शरीराद्युत्पत्तिः कण्टकतैच्प्रादिदर्शनात् कण्टकस्य पर्व्वतधातूनां चित्रता माबू: अच्छता निर्निमित्तञ्चोपादानं दृष्ट तथा शरीरसर्गोऽपीति ॥
अनिमित्तनिमित्तत्वान्नानिमित्ततः ॥ २३ ॥
For Private And Personal