________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्याय दर्शनवात्सायनभाष्ये
अतीते चानागते चाविद्यमाने कारकशब्दाः प्रयुज्यन्ते पुत्रो जनिध्यते जनिष्यमाणं पुत्त्रमभिनन्दति पुत्त्रस्य जनिध्यमाणस्य नाम करोति । अभूत् कुम्भी भिन्नं कुम्भमनुशोचति । भिन्नस्य कुम्भस्य कपालानि, अजाताः पुत्राः पितरन्नापयन्तीति बहुलं भाक्ताः प्रयोगाः दृश्यन्ते , का पुनरियं भक्तिः अानन्तर्य भक्तिः बोनन्तर्यसामर्थ्याटुपमद्य प्रादुर्भावार्थः प्रादु. भविष्यन्नर उपमनातीति भातं कर्ट त्वमिति ॥
न विनष्टेभ्योऽनिष्पत्तेः ॥२७॥
न विनष्टाहोजादङ्कर उत्पद्यत इति तस्मानाभावाद्भावोत्पत्तिरिति ॥
क्रमनिह शादप्रतिषेधः ॥१८॥
उपमर्द प्रादुर्भावयोः पौर्चापर्य नियमः क्रमः स खल्वभावाझावोत्पसे निर्दिश्यते स च न प्रतिषिध्यत इति । व्याहतव्यूहानामवयवानां पूर्वव्यूहनिवृत्तौ व्यू हान्तराद्र्व्यनिष्पत्ति भावात् । वोजावयवाः कुतचिनिमित्तात् प्रादुर्भूतक्रिया: पूर्वव्यू हं जहति व्यूहान्नरञ्चापद्यन्ते व्यू हान्तरादकर उत्पद्यते । दृश्यन्ते खल्ववय वास्तत्म योगाचारोत्पत्ति. हेतवः । नचानिवृत्ते पूर्वव्यूहे वोजावयवानां शक्यं व्यूहानरेण भवि.. तमित्यु पमई प्रादुर्भावयोः पौर्वापर्यनियमः क्रमः, तस्मानाभावाद्भावो. त्यत्तिरिति । न चान्यद्दोजावयवेभ्योऽङ्करोत्पत्तिकारणमित्युपपद्यते वीजोपादाननियम इति । अथापर आह॥
ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् ॥ १६ ॥
पुरुषोऽयं समीहमानो नावश्य समीहाफलमानोति तेनानुमीयते परावीनं पुरुषकर्मफलाराधन मिति यदधीनं स ईश्वरः तस्मादीश्वरः कारणमिति ॥
न पुरुषकर्माभावे फलानिध्यत्तेः ॥२०॥
For Private And Personal