________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याये १ आङ्गिकम् । १३८ न्द्रियविषयोपकरणाधारं प्रज्ञातं द्रव्यमुत्पद्यते । व्यक्तञ्च खल्लिन्द्रिय. पाह्यं तत्मामान्यात् कारणमपि व्यक्रम, किं सामान्यं रूपादिगुणयोगः, रूपादिगुणयुक्त भ्यः पृथिव्यादिभ्यो नित्येभ्यो रूपादिगुणयुक्त शरीराद्युत्पद्यते प्रत्यक्षप्र माण्यात् । दृष्टोहि रूपादिगुणयुक्तभ्यो मत्प्रतिभ्य स्तथाभूतस्य द्रव्यस्थोत्पादः, तेन चादृष्ट स्थानुमानमिति, रूपादीनामन्वयदर्शनात् प्रकृतिविकारयोः पृथिव्यादीनामतीन्द्रियाणां कारणभावोऽनुमीयते इति ॥
न घटाइटानिष्पत्तेः ॥ १२॥
इदमपि प्रत्यक्षम् न खल व्यनाहटाधनोघट उत्पद्यमानो दृश्यत पति व्यक्ताद्यनस्थावत्यत्तिदर्शनान व्यक्त कारणमिति ॥
व्यक्ताहटनिष्पत्तेरप्रतिषेधः ॥१३॥
न ब्रूमः सर्वे सर्वस्य कारणमिति किन्तु यदुत्पद्यते व्यक्तद्रव्यं तत् तथाभूतादेवोत्पद्यते इति । व्यक्तञ्च तन व्यं कपालसंज्ञकं यतो घट उत्पद्यते मचैतविहवामः कचिदभ्य नुत्ता लब्धुमह तीति। तदेतत् तत्त्वम्, अतःपरं प्रावादुकामां दृष्यः प्रदर्शन ।
अभावादावोत्पत्तिर्नानुपमद्यप्रादुर्भावात् ॥१४॥ समतः सत्पद्यते इत्ययं पक्षः कस्मात् उपमृद्य वीजमङ्कुर उत्पद्यते नानुपमद्य नचेद्दोजोपमर्दोऽङ्कुरोत्मभिः स्वादिति, अवाभिधीयते ॥
व्याघातादप्रयोगः ॥१५॥
उपमृद्य प्रादुर्भावादित्य युक्तः प्रयोगी व्याघातात् यदुपद्नाति न तदुपमद्य प्रादुर्भवितुमर्हति विद्यमानत्वात् यच्च प्रादुर्भवति न तेनाप्रादुभूतेनाविद्यमानेनोपमई इति ।
नातौतानागतयोः कारकशब्दप्रयोगात् ॥१६॥
For Private And Personal