________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्यायनभाष्ये प्राप्तस्तहि निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः ॥७॥
अन्यवि निमित्तमन्यच्च नैमित्तिकमिति दोषनिमित्तत्वाददोषोमोइइति॥
न दोषलक्षणावरोधान्मोहस्य ॥८॥ ___ प्रवर्तनालक्षणा दोषो इत्यनेन दोषलक्षणेनावरुध्यते दोषेषु मोह इति । निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ॥६॥
द्रव्याणां गुणानां वाऽनेकविधविवल्लो निमित्तनैमित्तिकभावे खल्यजातीयानां दृष्ट इति । दोषानरं प्रत्यभावस्तस्यासिद्धिः आत्मनो नित्यत्वात्, न खलु नित्यं किञ्चिज्जायते बियते इति जन्ममरणयो निव्यत्व दात्मनोऽनुपपत्तिः उभयञ्च मे त्यभाव इति तवायं सिद्धानुवादः ॥ ___ आत्मनित्यत्वे प्रेत्यभावसिद्धिः ॥ १० ॥
नित्योऽयमात्मा प्रति पूर्वशरीरं जहाति मियत इति । प्रत्य च पर्वशरीरं हित्वा भवति जायते शरीरानरमुपादत्ते इति । तच्चत. दुभयं पुनरुत्पत्ति: मेत्यभाव इत्यत्रोक्त पूर्वशरीरं हित्वा शरीरान्नरोपादानं प्रेत्वभाव इति तच तन्नित्यत्वे सम्भवतीति यख तु सत्व त्यादः सत्वनिरोधः प्रत्यभावस्तस्य कृतहानमकृताभ्यागमञ्च दोषः । उच्छदहेतुबादे भ्युपदेशाचानर्थ का इति, कथमुत्पत्तिरिति चेत् ॥
व्यक्ताद्यक्तानां प्रत्यक्षप्रामाण्यात् ॥ ११ ॥
केन प्रकारेण किंधर्मकात् कारणाशक्त शरीराद्युत्पद्यते इति, व्य ह.भू तहमाख्यातात् पृथिव्यादितः परमसूहानियाद्यक्तं शरीरे
For Private And Personal