________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१४४
न्यायदर्शनवात्स्यायनभाष्ये
व्यवहारविलोप इतिचेत् तदितरत्र समानम् उत्पत्तिविनाशकारणोपलब्धिविषयस्याप्यभावे सर्वव्यवहारविलोप पति मोऽयं नित्यानामतीन्द्रि. यत्वादविषयत्वाञ्चोत्पत्तिविनाशयोः स्वमविषयाभिमानवदनित्य तरिति । अवस्थितस्योपादानस्य धर्ममा निवर्त ते धर्ममानमुपजायते स खल त्यन्तिविनाशयोविभयः । यच्चोपजायते तत् प्रागयुपजननादस्ति। यच्च निवतते तमित्तमप्यस्तीति । एवञ्च सर्वस्य नित्यत्वमिति !
न व्यवस्थानुपपत्तेः॥ ३३ ॥
अयमुपजनः इयं निवृत्तिरिति व्यवस्था नोपपद्यते उप्रजातनिहत्तयोर्विद्यमानत्वात् अयं धर्म उपजातोऽयं निवृत्तइति सद्भावाविशेषादव्यवस्था । इदानीसपजननिवृत्ती नेदानीमिति कालव्यवस्था नोपपद्यते सर्वदा विद्यमानत्वात् अस्य धर्मयोपजननिवृत्ती नास्येति व्यवस्थानुपपतिरुभयोरविशेषात् | अनागतोऽतीत इति कालव्यवस्थानुपपत्तिः वर्त्त मानस्य सद्भावलक्षणत्वात् अविद्यमानस्यात्मलाभउपजनोविद्यमानसात्महानं निवृत्तिरित्येतस्मिन् मति नैते दोषाः तस्माद्यइन मागप्युपजनना. इस्ति निहत्तञ्चास्ति तदधुतमिति अयमन्य एकान्तः ।
सर्व पृथग्भावलक्षणस्थत्वात् ॥ ३४॥
सव्वं नाना न कश्चिदे को भावोविद्यते कमात् भावलक्षणष्टथक्वात् भावस्य लक्षणमभिधानं येन लभ्यते भावः स समाख्याशब्दः तस्य पृथग्विन. यत्वात् सर्वोभावः समाख्याशब्दः समूहवाची कुम्भइति संज्ञाशब्दोगन्धरसरूपस्पर्शसमू हे बुनपार्श्वयोवा दिसमूहे च वर्त ते निदर्शनमात्रञ्चेदमिति॥ नानेकलक्षणैरेकभावनिष्पत्तेः ॥ ३५॥
अनेकविधलक्षणैरिति मध्यमपदलोपी समासः। गन्धादिभिश्च गुणैर्धनादिभिचावयवैः सम्बद्ध एकोभावो निष्पद्यते गुणव्यतिरिक्तञ्च द्रव्यमवयवातिरिक्तचावयवीति विभनन्यायञ्चैतदुभयमिति । अथापि ॥
For Private And Personal