________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१३२
न्यायदर्शनवात्स्यायनभाष्य
न सर्बो दम्पत्योः संयोगो गर्भाधान हेतुई प्यते तबामति कर्मणि न भवति सति च भवतीत्यनुपपत्री नियमाभाव रति, कर्मनिरपेक्षेषु भूतेषु शरीरोत्पत्तिहेतष अनियमःस्यात् नहब कारणाभाव इति, अथापि ।
शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्त कर्म॥ ७॥
यथा खल्विदं शरीरं धातुमाणसंवाहिनीनां नाडीनां शुक्रान्नानां धातूमाञ्च स्वावसिशिरापेशीकललकण्ड राणाञ्च घिरोवाइदराणां शक. थाञ्च कोष्ठगानां वातपित्तकफानाञ्च सुखकण्ड हदयामाशयपकाशयाधःस्रोतसाञ्च परमदुःखसम्पादनीयेन सनिवेशेन व्यूहनमशक्यं प्रथिव्यादिभिः कर्मनिरपेक्ष रुत्यादयितुमिति कर्मनि मित्ता शरीरोत्पत्तिरिति विज्ञायते, एवञ्च मत्यात्मनियतस्य निमित्तस्याभावाविरतिशयरात्मभि संबन्धात सर्वामनाञ्च समान पृथिव्यादिभिरुत्पादितं शरीरं पृथिव्यादिगतख च निय. महेतोरभावात् सर्वात्मनां सुखदुःखसंवित्यायतनं समान प्राप्तम्, यत्त प्रत्यात्म व्यवविठते तत्र शरीरोचिनिमित्त कर्म व्यवस्था हेतरिति विज्ञायते परिपच्यमानो हि प्रत्यात्मनियतः काशयो यस्मिन्त्रात्मनि वर्तते तस्यैवोपभोगायतनं शरीरसत्याद्य व्यवस्थापयति । तदेवं शरीरोत्मत्तिनिमित्तवत् अयोगनिमित्त कर्म इति विज्ञायते । प्रत्यात्मव्यवस्थानन्तु शरीरस्थात्मना संयोग प्रचच्महे इति ॥
एतेनानियमः प्रत्युक्तः ॥ ७१ ॥
योग्यमकर्मनिमिञ शरीरमर्गे सत्य नियम इत्युच्यते अयं परीरो. त्यत्तिनिमित्तवत् स्योगोत्पत्तिनिमित्त कर्मे बनेन प्रत्यकः, कस्तावदयं नियमः यथैकस्यात्मनः शरीरं तथा सर्वेषामिति नियमः, अन्यस्याऽन्यथे त्यनियमो भेदो व्यावृत्तिर्विशेष इति । दृष्टा च जन्मव्यात्तिरुञ्चाभिजनोनिकृष्टाभिजनः इति, प्रशस्तं निन्दितमिति, व्याधिवद्धलमरोगमिति, समय विकलमिति, पीडाबद्धलं सुखबहुलमिति,
For Private And Personal