________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये २ आझिकम्।
भूतम्योमूत्यं पादानवत् तदुपादानम् ॥६५॥
यथा कर्मनिरपेक्षेभ्यो भूतेभ्यो नित्ता मूर्तयः सिकत शर्करापाषागगरिकाचनप्रभृतयः पुरुषार्थ कारित्वादुपादीयन्ते तथा कर्मनिरपेक्षेभ्यो भूतेभ्यः शरीरसत्यव पुरुषार्थ कारित्व दुपादीयत इति ॥ न साध्यसमत्वात् ॥ ६६ ॥
यथा शरीरोत्पत्तिरकर्म निमित्ता माध्या तथा सिकताशर्करापाषाणगैरिकाञ्जन प्रसुतीनामप्यकर्मनिमित्तः सर्गः साध्यः साध्यसमत्वादसाधनमिति । भूतेभ्योमूर्च्य पादानवत् तदिति चानेन साम्यम् । नोत्पत्तिनिमित्तत्वान्मातापित्रोः ॥ ६७॥
विषमचायमुपन्यासः कस्मात् निर्वी जाः इमाः मूर्तयः उत्पद्यन्ने बीजपूर्विका तु शरीरोत्पत्तिः, मातापिटशब्देन लोहितरेतसी वीजभते ग्टह्येते, तत्र सत्वस्य गर्भवासानुभवनीयं कर्म पित्रोच पुत्रफलानुभवनीये कर्मणी मार्गर्भाशये शरीरोत्पत्तिं भूतेभ्यः प्रयोजयन्तीत्युपपन्नं वीजासुविधानमिति ॥
तथाहारस्य ॥ ६८॥
उत्पत्तिनिमित्तत्वादिति प्रकृतम्, भुक्तं पीतमाहारस्तस्य पक्तिनिहत रमद्रव्यं मारशरीरे चोपचीयते वीजे गर्भाशयस्य वीजसमान पाक मात्रया चोपचयो बीजे या वयूहसमर्थः सञ्चय इति सञ्चितं चार्चदमांसपे. शोकललकण्डराशिरःपाणिपादादिनाच व्यूहेनेन्द्रियाधिष्ठानभेदेन व्यूह्यते व्यूहेच गर्भनायावतारितं रसद्रव्यसपचीयते यावत्प्रसवसममिति, न चायमनपानस्य स्थाल्यादिगतस्य कल्यात इति एतस्मात् कारणात् कर्मनिमि. तत्व शरीरस्य विज्ञायत इति ॥ पाप्तौ चानियमात् ॥ ६६ ॥ .
For Private And Personal