________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्थनवात्यायनभाये
भ्वत्ते प्रतिसन्धाय पदं व्यवस्थति पदव्यवसायेन मृत्या पदार्थप्रतिपद्यते पदसमूहप्रतिसन्धानाञ्च वाक्यं व्यवस्थति सम्बतांश्च पदार्थान् ग्टहीत्वा वाक्याथै प्रतिपद्यते न चासो क्रमेण वर्तमानानां बुद्धीनामाशु यत्तित्वात् क्रमो ग्टह्यते तदेतदनुमानमतन्वं बुद्धिक्रियायोगपद्याभिमानस्येति न चास्ति मुक्तसंशया युगपदुत्पत्तिबुद्धीनां यया मनसा बहुत्व मेकशरीरेनुमोयत इति ॥ यथोक्तहेतुत्वाच्चाणु ॥ ६३ ॥
अणु मन एकञ्चेति धम्म समुच्चयो ज्ञानायौगपद्यात् महत्त्वे मनसः सर्बेन्द्रियमं योगाद्युगपहिषयग्रहणं स्थादिति मनसः खलु भोः सेन्द्रियस शरीरे वृत्तिलाभो नान्यत्र शरीरात् ज्ञातश्च पुरुषस्य शरीरायतना बुद्यादयो विषयोपभोगो जिहामितहानमोमितावाप्तिश्च सर्वे च शरीरात्रया व्यवहाराः, तत्र खलु विप्रतिपत्तेः संशयः किमयम्पुरुषकर्मनिमित्तः शरीरसर्ग आहोखिन भत्तमात्मादकर्मनिमित्तइति श्रूयते खल्वत्र विप्रतिपत्तिरिति तदन्त त्वम् ॥
पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ॥ ६४ ॥ ___ पूर्वशरोरे या प्रवृत्ति 'बुद्धिशरीरारम्भलक्षणा तत् पूर्व कृतं कर्मोक तस्य फलं तज्जनिती धर्माधौं तत्फलस्थानुबन्धः आत्मसमवेतस्थावस्थ नं तेन प्रयुक्ने भ्यो भूतेस्वस्तस्योत्पत्तिः शरीरस्य न स्वतन्त्रेभ्य इति यदधिष्ठानोऽयमात्मा यमहमिति मन्यमानो यत्राभियतो यनोपभोगटष्णया विषयानुपलभमानो धमाधम्मौ संसारोति तदस शरीरम, सेन संस्कारेण धर्माधर्मलक्षणेम भूतसहितेन पतितेऽस्मिन् शरीरे उत्तर निध्याद्यते निष्पवस्य चास्य पूर्व शरीरवत् पुरुषार्थ क्रिया पुरुषस्य च पूर्वशरीरवत् प्रवृत्तिरिति कर्मापेक्षेप्यो भूतेभ्यः शरीरमर्गे सत्येतदुपपद्यत इति | दृष्टा च पुरुषगुणेन प्रयत्नेन प्रयने ग्यो भतेभ्यः पुरुषार्थक्रियासमर्थानां द्रव्याणां रथप्रस्तोनामुत्पत्तिः तथानुमानव्यं शरीरमपि पुरुषार्थक्रियाममर्थमुत्पद्यमानं पुरुषस्य गुणानरापेक्षेभ्यो भूतेभ्य उत्पद्यते इति । অন লাদি ।
For Private And Personal