________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये २ प्राज्ञिकम् ।
नार्थम् बहुधा परोच्यमाणं तत्त्व सुनिश्चिततरं भवतीति परीक्षिता पुद्धिः, मनस इदानी परीक्षाक्रमः तत् किं प्रतिशरोरमेकमनेकमिति विचारे॥
ज्ञानायौपपद्यादेकं मनः॥ ६ ॥
अस्ति खलु वै ज्ञानायौगपद्य मेकैकस्येन्द्रियस्य यथाविषयम् करणस्पैकप्रत्ययनिई तौ सामर्थ्याच तदेकत्वे मनसोलिङ्गम्, यत्त खल्विदमिन्द्रियान्नराणां विषयान्तरेषु ज्ञानायौगपद्यमिति तल्लिङ्गं कमात् सम्भवति खल वै बहुषु मनःस इन्द्रियमनःसंयोगयोगपद्यमिति ज्ञानयोगपा स्थात् न त भवति तस्माद्विषये प्रत्ययपीयादेकं मनः ।
न युगमदनेकक्रियोपलब्धेः॥ ६१ ॥
अयं खल्वध्यापकोऽधीते बजति कमण्डल धारयति पन्थानं पश्यति श्टणोत्यरण्यजान् शब्दान् विभ्यत् व्याललिङ्गानि बुभुत्मते सरति च गन्तव्यं स्यानीयमिति क्रमस्यायहयागपदेताः क्रियाः इति प्राप्तं मनसो बहुत्वमिति । अलातचक्रदशनवत्तटुपलब्धिराशुसञ्चरात् ॥६२
आशुसञ्चारादलातस्य संधमतो विद्यमानः क्रमो न ग्टह्यते क्रमस्याय. हणादवि के दवद्या चक्रवबुद्धिर्भवतीति तथा बुद्धीनां क्रियाणाञ्चाशुष्टत्तित्वाविद्यमान: क्रमो न ग्टह्यते क्रमस्याग्रहणागपक्रियाभवन न्यभिमानो भवति । किं पुन क्रमस्यापहणाय गपत् क्रियाभिमानः अथ युगपनाबादेव युगपदनेकक्रियोपलचिरिवि बाबविशेष प्रतिपत्त : कारण. मुच्यते इति उक्नमिन्द्रियान्नराणां विषयानरेषु पर्यायेण बुद्धयो भवन्तीति तञ्चाप्रत्याख्येयमात्म प्रत्यक्षत्वात् । अथापि दृष्टतान चिन्तयतः क्रमेण बुड्यो वर्तन्ते न युगपदनेनानुमातव्यमिति वर्णपदवाक्यबुद्धीनां तदर्थबुद्धीनाञ्चाशुवृत्तित्वात् क्रमस्याग्रहणम् कथम् वाक्यस्थेषु खल वर्णेषञ्चरत्म प्रतिवर्ण तावत् श्रवणं भवति ऋतं वर्णमेकमनेकं वा पदभावेन स प्रतिस
For Private And Personal