________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१२८
न्यायदर्शनवात्स्यायनभाथ्थे
पत्तिश्चेतनायाः, शरीरवरीरावयवाश्चेतना इति प्राप्तं चेतनबहुत्वम्, तत्र यथा प्रतिशरीरं चेतनबहुत्वे सुखदुःखज्ञानानां व्यवस्थालिङ्गमेवमेकशरोरेऽपि स्यात् न तु भवति तस्मानयरोरगुणचेतने ति, यदुक्कन कचिच्छरीरावयवे चेतनाया अनुत्पत्तिरिति सा न ॥
केशनखादिष्वनुपलब्धः ॥५५॥
केशेषु नखादिषु चानुत्पत्तिचेतनाया इति । अनुप प न शरीरव्या. पित्वमिति ॥ त्वपर्यन्तस्वाच्छरौरस्य केशनखादिष्वप्रसङ्गः॥५६
इन्द्रियाश्रयत्वं शरीरलक्षणं स्वपर्यन्नं जीवमनःसुखदुःखसंवित्त्वायतनभूतं शरीरम्, तम्मान केशादिषु चेतनोत्पद्यते । अर्थकारितस्तु शरीरोपनिबन्धः केशादोमामिति, इतश्च न शरोरगुणतना ॥ शरोरगुणवैधात् ॥ ५७॥
विविधस शरीरगुणः अमत्यवच गुरुत्वम् इन्द्रियपाह्यश्च रूपादिः, विधान्तरन्त चेतना प्रत्यक्षा संवेद्यत्वात् नेन्द्रियग्राह्या मनोविषयत्वात्, तस्मात् द्रव्यान्तरगुण इति ॥
न रूपादौनामितरतरवैधात् ॥ ५८॥
यथेतरेतरविधर्माणो रूपादयो न शरीरगुणत्वं जहति एवं रूपादिवैधाच्चेतना शरीरगुणत्वं न हास्यतीति ।
ऐन्द्रियकत्वाद्रपादौनामप्रतिषेधः ॥ ५ ॥
अप्रत्यक्षत्वाञ्चेति । यथेतरेतरविधर्माणो रूपादयो न हैविध्यमतिवर्तत यदि शरीरगुणःस्यादिति, अतिवत ते तु, तस्माब शरीरगुणइति। भूतेन्द्रियमनमा धानप्रतिषेधात् सिधे सत्यारम्भावियेमजाप
For Private And Personal