________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याय २ श्राविकम् ।
यावच्छरौरभावित्वाद्रूपादीनाम् ॥ ५१ ॥
नरूपादिहीनं शरीरं ग्टह्यते चेतनाहीनन्तु ग्टह्यते । यथोष्णताहोना व्याप:, तनाव शरीरगुणच तनेति, संस्कारवदिति चेन्न कारणानुच्छेदात् यथाविधे द्रव्ये संस्कार स्तथाविधे एवोपरमो न तत्त्र कारणोदादत्यन्तं संखारानुपपत्तिर्भवति यथाविधे शरीरे चेतना ग्टह्यते तथाविध एवात्यन्तोपरमखे तनाया गृह्यते, तस्मात् संस्कारवदित्यसमः समाधिः, अथापि शरीरस्थञ्च तनोत्पत्तिकारणं स्यात् द्रव्यान्तरस्थं वोभयस्य वा तत्व नियम हेत्वभावात् शरीरस्थेन कदाचिच तनोत्पद्यते कदाचित्रेति नियम हेतुर्नास्तीति द्रव्यान्तरस्थेन शरीर एव चेतनोपद्यते न लोष्टादिषु इत्यत्र न नियम हेतु रस्तीति उभयस्य निमित्तत्वे शरीरसमानजातीये द्रव्ये चेतना नोत्पद्यते शरीर एव चोत्पद्यते इति नियम हेतुर्भास्तीति यच्च मन्येत सति श्यामादिगुणे द्रव्ये श्यामाद्युपरमो दृष्टः एवं चेतनोपरमः स्यादिति ॥
न पाकजगुणान्तरोत्पत्तेः ॥ ५२ ॥
१२७
नात्यन्तं रूपोपरमोद्रव्यस्य याने रूपे निवृत्ते पाकजं गुणान्तरं रक्त रूपमुत्पद्यते शरीरेत चेतनामात्रोपरमोऽत्यन्त मिति, अथापि ॥
प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः ॥ ५३ ॥
यावत्सु द्रव्येषु पूर्व्वगुणप्रतिद्वन्दिसिद्धिस्तावत्सु पाकजोत्पत्ति रयते पूर्व्वगुणैः सह पाकजानामवस्थानस्थाग्रहणात्, न च शरीरे चेतना प्रतिसहानवस्थायिगुणान्तरं ग्टह्यते येनानुमीयेत तेन चेतनाया विरोधः, तमादप्रतिषिद्धा चेतना यावच्छरीरं वर्त्तेत न तु वर्त्तते तमानशरीरगुणश्चेतना इति, इतच न शरीरगुणश्च तना ॥
शरौरव्यापित्वात् ॥ ५४ ॥
शरीरं शरीरावयवाश्च सर्वे चेतनोत्पत्त्या व्याप्ताइति न कचिदतुत:
For Private And Personal