________________
Shri Mahavir Jain Aradhana Kendra
१२६
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्यायनभाष्ये
बुद्ध्यन्तरानुत्पत्तिर्निमित्ताभावात् यत्र समानधर्मयुक्तख धर्मो ग्टह्यते 'विशेषधर्मयुक्तश्च तद्यक्त' ग्रहणम्, यत्र तु विशेषेऽग्टह्यमाणे सामान्यग्रहणमात्र ं तदव्यक्त यहणम्, समानधर्मायोगाञ्च विशिष्टधर्म्मयोगो विषयान्तरम् तत्त्र यहणं न भवति तग्रहणनिमित्ताभावात् न बुद्धेरनवस्थानादिति यथाविषयञ्च महणं व्यक्तमेव प्रत्यर्थनियतत्वाञ्च बुद्धीनाम् सामान्यविषयञ्च ग्रहणं स्वविषयं प्रत्यव्य क्तं विशेषविषयञ्च ग्रहणं खविषयं प्रत्यव्यक्त ं विशेषविषयञ्च ग्रहणं स्वविषयं प्रति व्यक्तम्, प्रत्यर्थ नियताहि बुद्धयः तदिदमव्यक्तयहणं देशितं क विषये वचनवस्थानकारितं स्यादिति धर्मिणस्तु धर्मभेदे बुद्धिनानात्वस्य भावाभावाभ्यां तदुपपत्तिः धर्मिणः खल्वर्थस्य समानाश्च धर्माविशिष्टास तेषु प्रत्यर्थनियता नानाबुद्धयस्ता उभय्या यदा धर्म्मिणि वर्त्तन्ते तदा व्यक्तं ग्रहणम् धर्मिणमभिप्रे त्य यदातु_सामान्यग्रहणमात्रं तदाऽव्यक्तां ग्रहणमिति, एवं धर्मिणमभिप्रेत्य व्यक्ताव्यक्तयोर्य हणयोरुपपत्तिरिति, नवेदमव्यक्तं महणं बुड़ेाइव्यस वा ऽनवस्थायित्वादुपपद्यत इति इदं हि न
9
".
प्रदीपार्च्चिः सन्तत्यभिव्यक्तग्रहणवत्तग्रहणम्॥४१॥
अनवस्थायित्वेऽपि बुद्धेस्तेषां द्रव्याणां प्रतिपत्तव्यम्, कथम् प्रदोपार्चिः सन्तत्यभिव्यक्तग्रहणवत् प्रदीपार्चिषां सन्तत्या वर्त्तमानानां ग्रहग्यानवस्थानं पाह्यानवस्थानञ्च प्रत्यर्थनियतत्वात् बुद्धीनां यावन्ति मदीपार्चों षि तावन्त्यो बुङ्गय इति दृश्यते चात्र व्यक्त' प्रदीपार्चिषां ग्रहणमिति, चेतना शरीरगुणः सृति शरीरे भावादसति चाभावादिति ॥
द्रव्ये स्वगुणपरगुणोपलब्ध: संशयः ॥ ५० ॥
सांशयिकः सति भावः स्वगुणोऽच द्रवत्वमुपलभ्यते परगुणचोष्णता, तेनायं संशयः किं शरीरगुणश्च केतना शरीरे गृह्यते नाथ द्रव्यान्तरगुण इति न शरीरगुणश्चेतना कमात् ॥
७
For Private And Personal