SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ३ अध्याये २ आनिकम् । च कुम्भे ग्टह्यमाणेन सन्तानेनैव बुद्धिवर्तते प्राग्व्यवधानात् तेन व्यवहिते प्रत्यक्षं ज्ञानं निवर्तते कालान्तरावस्थाने तु बबेर्ड प्यव्य वधानेऽपि प्रत्यक्षमवतिले तेति, स्मृतिश्चालिङ्गं बुद्ध्यवस्थाने संस्कारख बुद्धिजस्य स्मृति हेतुत्वात्, यश्च मन्ये तावतिष्ठते बुद्धिः दृष्टाहि बुद्धिविषये मतिः सा च बुद्धावनित्यायां कारणाभावानखादिति, तदिदलिङ्ग कस्मात् बुद्धिजो हि संस्कारो गुणान्तरं स्मृतिहेवन बद्धिरिति हेत्वभावादयुक्त मिति चेत् । बुद्धावस्थानात् प्रत्यक्षत्वे स्मृत्यभावः ॥ ४६ ॥ यावदवतिष्ठते बुद्धिस्तावदशौ बोध्योऽर्थः प्रत्यशः, प्रत्यक्षे च स्मृतिरनुपपन्नेति ॥ अव्यक्त ग्रहणमनवस्थायित्वात् विद्यसम्पाते रूपाव्यक्त ग्रहणवत् ॥४७॥ यद्युत्पन्नाऽपवर्गिणी बुद्धिः प्राप्तमव्यक्त' बोद्धव्यस्य पहणम्, यथा विद्युत्मम्पाते वैद्युतस्य प्रकाशयानवस्थानादव्यक्तं रूपग्रहणमिति व्यक्तन्त द्रव्याणां ग्रहणं तस्माद्युक्त मेतदिति ॥ हेतपादानात् प्रतिषेदव्याभ्यनुज्ञा ॥४८॥ उत्पन्नापवर्गिणी बुद्धिरिति प्रतिषेद्धव्यन्नदेवाभ्यनुज्ञायते विद्युत्मम्पाते रूपाव्य नयहणवदिति यत्राव्य न पहणं तबोमनापवर्गिणी बुद्धि रिति ग्रहण हेतुविकल्पाङ्गहणविकल्पो न बुद्धिविकल्यात्, यदिदं कचिदव्यक्त ग्रहणमयं विकल्पो यहण हेतुविकल्पात, यत्रानवस्थितो ग्रहण हेतुस्तलाव्यक्त ग्रहणम् यत्रावस्थितस्तत्र व्यक्तं न तु बुझेरस्थानानवस्थानाभ्यामिति, कस्मात् अर्थग्रहणं हि बद्धिः यत्तदर्थ पहणमव्य नं व्यक्त वा बुद्धिः सेति विशेषायहणे च सामान्ययहणमात्रमव्य क्रयहणम् तत्र विषयान्तरे For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy