________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्यायनमाथे
भिमे त्यो क्लन्नसिङ्गत्वादिच्छाशेषयोः पार्थिवाद्ये व प्रतिषेधः, अन्यथात्विमे प्रारम्भनिवृत्ती श्राख्याते न च तथाविधे प्रथिव्यादिषु दृश्येते, तस्मादयुक्तं तलिङ्ग त्यादिच्छाद्दे षयोः पार्थिवाद्येष्व प्रतिषेध इति । भूतेन्द्रियमनसां ममान: प्रतिषेधोमनस्तूदाहरणमात्रम् ॥
यथोक्तहेतुत्वात् पारतन्त्र्यादकताभ्यागमाच्च न मनसः ॥४१॥
इच्छा षप्रयत्न सुखदुःखज्ञानान्यात्मनोलिङ्गमित्यतः प्रति यथोक्त संग्टह्यते तेन भतेन्द्रियमनसाञ्चैतन्य प्रतिषेधः । पारतन्त्र्यात् परतन्त्राणि भूतेन्द्रियमनांसि धारणप्रेरणव्यूहनक्रियास प्रयत्नवशात् प्रवर्तन्ते चैतन्ये पुनः खतन्त्राणि सुरिति । अवताभ्यागमाच्च प्रवृत्तिर्वागबुद्धिशरीरारम्भ इति चैतन्ये भूतेन्द्रियमनसा परतं कर्म पुरुषेण भुज्यत इति स्यात् अचैतन्ये तु तत्साधनस्य वकतकर्मफलोपभोगः पुरुषस्येत्युपपद्यत इति, अथायं सिद्धोपसंग्रहः॥ परिशेषाद्यथोक्तहेतूपपत्तेश्च ॥ ४२ ॥
आत्मगुणोज्ञानमिति प्रकृतम्, परिशेषो नाम प्रसतप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे सम्प्रत्ययः, भूतेन्द्रियमनमा प्रतिषेधे द्रव्यानरं न प्रस-- ज्यते शिष्यते चात्मा तस्य गुणोजानमिति जायते, यथोक हेतूपपत्तेचे ति दर्शनपर्शनास्यामेकार्थयहणादित्येवमादीनामात्म प्रतिपत्तिहेतूनामप्रति
धादिति परिशेषज्ञापनार्थं प्रकृतस्थापनादिज्ञानार्थञ्च यथोक्लप.. पत्तिवचन मिति । अथवोपपत्तेश्चेति हेत्वन्तरमेवेदम् नित्यः खल्वयमात्मा थमादेकस्मिन् शरीरे धर्मचरित्वा कायभेदात् खर्गे देवेषपपद्यते अधर्मचरित्वा देहभेदावरोषपपद्यत इति उपपत्तिः शरीरान्तरप्राप्तिलक्षणा, मा सति सत्ये नित्ये चायवती बुद्धि प्रबन्धमान त निरात्मके निराश्रया नोपपद्यत इति । एकसत्वाधिष्ठानचानेकशरीरयोगः संसार उपपद्यते । शरीरप्रबन्धोच्छेदश्चापवर्गो मुक्तिरित्युपपद्यते, बुद्धिमन्नतिमात्रे त्वेक
For Private And Personal