________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये २ प्रादिकम् ।
१२१
कुम्भादिष्वनुपलब्ध रहेतुः ॥ ३९ ॥
कुम्भादिमदवयवानां न्यू हलिङ्गः प्रवृत्तिविशेष प्रारम्भः, सिकता. दिष प्रवृत्तिविशेषाभावोनिवृत्तिः, न च मसिकतानामारम्भनित्तिदर्शनादिच्छाद्देष प्रयत्नज्ञानयोगः, तस्मात् तल्लिनत्वादिच्छाषियोरित्यहेरिति । नियमानियमौ तु तविशेषकौ ॥ ४ ॥
तयोरिछावेषयोनि यमानियमो विशेषको भेदको जसेच्छाह पनिभित्ते प्रचिनिवृत्ती न खात्रये किनहि प्रयोज्यात्रये, तत्र प्रयुज्यमानेषु भूतेत्र प्रवृत्तिनिवृत्ती स्त: न सर्वेष इत्यनियमोपपत्तिः । यस्य तु ज्ञानाद्भतानामिछाहेषनिमित्ते प्रारम्भनिवृत्ती खात्रये तस्य नियमःस्यात् । यथा भतानां गुणानरनिमित्ता प्रत्तिर्गुणप्रतिबन्धाच निवृत्तिर्भूतमात्रे भवति नियमेन एवं भूतमाने जानेच्छा द्वेषनिमित्त प्रतिनिवृत्ती खाश्रये खाताम् | तस्मात् प्रयोजकाश्रिताज्ञानेच्छाद्देषप्रयत्नाः प्रयोज्याश्रये न प्रतिनिटत्तीति सिद्धम् । एकथरीरे प्रारबद्धत्व निरनुमामानम् । भूतचैतनिकस्यैकशरीरे बहनि भूतानि ज्ञानेच्छा प्रयत्नगुणानीति जाटबहुत्व प्राप्तम्, बोमिति बतः प्रमाणं नास्ति । यथा नानाशरीरेषु माना जातारो बुधादिगुणव्यवस्थानात्, एवमेकशरीरेऽपि बयादिव्यवस्थानुमानं सात् जाटबहत्वयोति दृष्टश्चान्यगुणनिमित्त: प्रकृत्तिविशेषो भनानाम् मोऽनुमानमन्यत्रापि दृष्ट: करणलक्षणेषु भूतेषु परश्वादिषपादामलक्षणेषु च ममभूतिध्वन्यगुणनिमित्तः प्रत्तिविशेषः सोग्तुमानम् धन्यवापि च । बसस्थावर शरीरेषु तदवयवव्यू हलिङ्गः प्रहतिविशेषो भूतानामन्यगुणनिमित्त इति स च गुणः प्रयत्नसमानाश्रयः सं. खारो धर्माधर्मसमाख्यातः सर्वार्थः पुरुषार्थाराधनाय प्रयोज को भूतानां प्रयत्नवदिति। यात्मास्तित्व हेतभिरामनित्यत्वहेतुभिश्च भतचैतन्य प्रतिघेधः कतो वेदितव्यः, नेन्द्रियार्थयोस्तहिनाशेऽपि ज्ञानावस्थानादिति च समानः + तिषेध इति, क्रियामा क्रियोपरममावञ्च पत्तिनिवृत्ती इत्य
For Private And Personal