________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनाखायेनभाष्य
अतिप्रसङ्ग इप्ति, यतपुरुषधोज्ञानमन्तः करणस्ये च्छाद्देषजयत्नसखदुः. खानि धर्मा इति कखचिद्दर्शनं तत् प्रतिविध्यते ॥ जस्वेच्छा षनिमित्तत्वादारम्भनित्त्योः ॥ ३६ ॥
पमा
अयं खन जानीते तावत् इदं मे सुखसाधनमिदं मे दुःखमाधर्मिति, ज्ञातं सुखसाधनमाप्न मिच्छति दुःखसाधनं हातुमिच्छति, प्राप्त इछा. प्रयतस्यास्य सुखसाधनावाप्तये समीहाविषप्रारम्भः जिहासा प्रयत्नस्य दुःखसाधनपरिवर्जनं नित्तिरेव ज्ञानेच्छाप्रयत्न सुखदुःखानामेकेनाभिसम्बन्धः एककर्वकत्व ज्ञानेच्या प्रवृत्तीनां समानाश्रयत्वञ्च, तमानसकाद्वेषप्रयत्नसुखदुःखानि धर्माः नाचेतनस्येति, बारम्बनिवृत्त्योश्च प्रत्यगाहम नि दृष्ट त्वात्परत्वानुमान वेदितव्यमिति । अत्र भूतचैतनिक ग्राह। तल्लिङ्गत्वादिच्छा षयोः पार्थिवाद्येष्वप्रतिषेधः॥३७
श्रारम्भनितिलिङ्गाविच्छाषाविति यथारम्भनिवृत्ती तस्येच्छाद्वेषौ तस्य ज्ञानमिति प्राप्त पार्थि वायतै जसवायवीयानां शरीराणाभारम्भनित्तिदर्शनादिच्छा प्रज्ञानर्योग इति चैतन्यम् ॥
परश्वादिष्वारम्भनिवृत्तिदर्शनात् ॥३८॥
शरीरेचैतन्यनित्तिरारम्भनित्तिदर्थनादिच्छा पन्जानोग इति प्राप्तम् परश्वाः करणास्त्रारम्भनित्तिदर्शनाञ्चतन्यमिति । अथ शरीर. झेच्छादिभियोगः घरवादेस्तु करणस्यारम्भनिवृत्ती व्यभिचरतः न त - भयं हेतुः पार्थिवाप्यतेजसवायवीयानां शरीराणामारभनिवृत्तिदपनादिच्छाद्देषज्ञानर्योग इति । अयन्त हान्योऽर्थः तसिङ्गत्वादिच्छाद्देषयोः पार्थिवाद्येव प्रतिषेधः पृथिव्यादीनां भूतामामारम्भस्तावत बसस्थावर• शरीरेषु तदवयवव्यू हलिङ्गः प्रतिविशेषः, लोष्टादिषु च लिङ्गाभावात् मत्तिविशेषाभावो नित्तिः प्रारम्भनितिलिङ्गाबिच्छाषाविति पा. धि वाप्येष्वणुष तहर्श नादि छाषियोनद्योगाजज्ञानयोग इति सिद्ध मत चैतन्य मिति॥
For Private And Personal