________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये २ आङ्गिकम् ।
११६
यथा खल्वात्ममनमोः सन्निकर्षः संस्कारश्च स्मृति हेतरे प्राविधानं जिङ्गादिज्ञानानि तानि च न युगपङ्गवन्नि तत्वता सतीनां युगपदनुत्पत्तिरिनि॥
प्रातिभवत्तु प्रणिधानाद्यनपेक्षे स्माः यौगपद्यप्रसङ्गः ॥३५॥
यत् खलिदं प्रतिममिव ज्ञानं प्रणिधानाद्यन पैनं स्मार्त सत्पद्यते कदाचित्तस्य युगपदुत्पत्तिप्रसङ्गो हेत्वभावात् सतः तिहेतोरसम्बेदनात प्रातिभेन समानाभिमामः, बर्थविषये वै चिन्ताप्रबन्धे कश्चिदेवार्थः कस्या चित् स्मृतिहेतुः तस्थानुचिन्न नात् तस्य तिर्भवति, नचायं स्मर्ता सर्वे
इतिहेतु संवेदयते, एवं मे समाप्तिरुत्पत्त्यसंवेदनात्, प्राविभमिवज्ञानमिदं मामिति । मातिभे कथमितिचेत् पुरुषकर्म विशेषाङपभोगन्त्रियमः । प्रातिभभिदानी ज्ञान युगपत् कस्मात् नोत्पद्यते यथोपभोगार्थ कर्म युगपटुपभोगं न करोति । एवं पुरुषकर्मविशेषः प्रतिभाहेतर्न युगपदने मातिभं ज्ञानमुत्मादयति, हेवभावादयुक्तमेतदिति चेत् न करपस्य प्रत्ययपर्याये सामर्थ्यात्, 'उपभोगवनियमइत्यस्ति दृष्टान्तः, ता - तीति चैनन्य से न करणस्य प्रत्ययपाये सामर्थ्यात् नैकस्मिन् जये युगपदनेकं ज्ञानसत्पद्यते, नचानेकस्मिंस्तदिदं दृष्टेन प्रन्ययपर्यायेणातुमेयं करणसामर्थमित्यम्भूमिति न बाबर्विकरपधर्मिणो देहनानात्वे प्रत्यबयोगपद्यादिति, अयञ्च द्वितीयःप्रतिषेधः अवस्थितशरीरस्य चानेकज्ञान नसमवायादेक प्रदेशे युगपदनेकार्थस्मरणं स्यात् कचिदेवस्थितशरीरस्य . सावरिन्द्रियार्थ प्रबन्धेन ज्ञानमनेकमेकश्मिनात्मप्रदेशे समवैति तेन यदा मन संयुज्यते तदा ज्ञातपूर्व खानेकस युगपत् मरणं प्रसज्यते प्रदेशस्य संयोगपOयाभावादिति आत्मप्रदेशानामव्यानरत्वादेकार्थ समवायस्थाविशेष स्मृतियोगपद्यप्रयिषेधानुपपत्तिः, शब्दसन्ताने न श्रोत्राधिष्ठान, प्रत्यासत्या शब्द वणवत् संस्कार प्रत्यासत्या मनसः स्मृत्वलत्तेर्न युगपढ़त्मत्तिप्रसङ्गः, पूर्व एव व प्रतिषेधो नानेकज्ञानसमवाया देकप्रदेशे युगपत्
For Private And Personal