________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये २ चाङ्गिकम्। १२३ सत्वानुपपत्तेर्न कश्चिदीर्घ मध्वानं सन्धावति न कश्चिछरीरमबन्धादिसच्यत इति संसारापवर्गानुपपत्तिरिति बुद्धिसन्ततिमावे च सत्वभेदात् सर्वमिदं प्राणिव्यवहारजातमप्रतिसंहितमव्यात्तमपरिनिष्ठनञ्च स्थात्, ततः स्मरणाभावानीन्यदृष्टमन्यः परतीति, मरणञ्च खलु पूर्वमातस्य समानेन जात्रा यहणम् अज्ञासिषममुम) शेयमिति, मोऽयमेको ज्ञाता पूर्वज्ञातम) ग्टहाति सञ्चास पहणं सारणमिति, तद्बुद्धिप्रबन्धमा निरात्म के नोपपद्यते ॥
स्मरणन्वात्मनोजखाभाव्यात् ॥ ४३ ॥
उपपद्यत इति, प्रात्मन एव स्मरणं न बसिन्नतिमावस्येति, तशब्दोऽवधारणे, कथम् जखभावत्वात् जइत्यस्य स्वभावः खोधर्मः । अयं ৰ মানি জানানি অনাৰীৰিনি নিজামিন কাল सम्बध्यते तच्चास्य त्रिकाल विषयं ज्ञानं प्रत्यात्म वेदनीयम् ज्ञास्यामि जानामि अज्ञासिमिति वर्तते तद्यस्थायं खो धर्मस्तस्य स्मरणं न बुद्धिप्रबन्धमात्रस्य निरम्मकस्येति । स्मृतिहेतूनामयोगपद्याद्युगपदमरणमित्यु नम्, अथ केभ्यः स्मृतिरुत्पद्यते इति, स्टतिः खलु ॥
प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाथितसम्बन्धानन्तर्यवियोगैककार्याविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्देषभयाऽर्थित्वक्रियारागधर्माधर्मानिमित्तेभ्यः ॥ ४४ ॥
सुस्मूर्षया मनसो धारणं प्रणिधानम्, सुस्मूर्षित लिङ्गचिन्तनञ्चार्थस्मृतिकारणम्. निबन्धः खल्व कपन्योपयमोऽर्थानाम् एक पन्थोपयताः खल्वर्था अन्योऽन्यस्मृतिहेतव अासपूर्वेत्रतरथा वा भवन्तीति । धारणाशास्त्रकबो वा, मनातेष वस्तुष मर्चव्यानासपनिःक्षेपोनिबन्ध इति,
For Private And Personal