________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
११४
न्यायदर्शनवात्स्यायनभाष्ये
सम्म छनलक्षणादवयवव्यूहाव्य नरेदध् न्युत्पन्ने ग्टह्यमाणे पूर्व पयोद्रव्यमवयवविभागेभ्योनिवृत्तमित्यनुमीयते यथा मदवयवानां व्यहान्तराहव्यान्तरे स्थाल्यासत्पबायां पूर्व मलिण्डद्रव्यं मदवयव विभागेभ्यो निव
तर ति मुद्दहावयवान्वयः पयोदनो शेषनिरोधे निरन्वयो द्रव्यान्नरोत्पादो घटत इति अभ्यनुजाय च निष्कारणं चीरविनायं दध्युत्मादञ्च प्रतिषेध उच्यते इति ।
कचिदिनाशकारणानुपलब्धः कचिच्चोपलब्धे. रनेकान्तः ॥१८॥
क्षीरदधिवाविष्कारणी विनाशोत्यादौ स्फटिकादिव्य कीनामिति नायमेकान्त इति, कस्मात् हेत्वभावात् नानहेतुरस्ति अकारणौ विनाशोत्यादौ स्फटिकादि व्यक्तीनां क्षीरदधिवत् न पुनर्विनाशकारणाभावात् कुम्भस्य विनाश: उत्पत्तिकारणाभावासोत्पत्ति: एवं स्फटिकादिव्यक्तीनां विनाय त्यत्तिकारणाभावाहिनाशपत्तिभाव रति निरधिष्ठानच दृष्टान्तवचनम् ग्टह्यमाणयोर्विनाश त्यादयोः स्फटिकादिष सादयमाश्रयवान् दृष्टान्तः क्षीरविनाशकारणानुपलब्धि वध्यपलब्धिवचेति तौ तु न स्टह्येते तस्माविरधिष्ठानोऽयं दृष्टान्त इति, अभ्यनुज्ञाय च स्फटिकस्योत्पाद. विनाशौ योऽल साधकस्तस्याभ्यनुजानादप्रतिषेधः। कुम्भवन मिश्कारयौ विनाशोत्मादौ स्फटिकादीनामित्यभ्यनुज्ञेयोऽयं दृष्टान्तः प्रतिषेशमशका. त्वात् क्षीरदधिवतु निष्कारणौ विनायोत्पादाविति शक्योऽयं प्रतिषेछ कारणतो विनाशोत्पत्तिदर्शनात् क्षीरदमोविनाशोत्पत्ती परखता तत्कारणमनुमेयम्, कार्यलिङ्ग हि कारणमित्युपपन्नमनित्या बुद्धिरिति । इदन्त चित्यते कस्येयं बुद्धिः आत्मेन्द्रियमनोऽर्थानां गुण इति प्रसिद्धोऽपि च खल्वयमर्थः परीक्षाशेषं प्रवर्चयामोति प्रक्रियते सोऽयं बुडा सबिकर्पोत्पत्तेः संशयः विशेषस्याग्रहणादिति । नवायं विशेषः ॥
नेन्द्रियार्थयोस्तदिनाशेऽपि ज्ञानावस्थानात् ॥१६
For Private And Personal