________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये २ प्राधिकम् ।
नोत्पत्तिविनाशकारणोपलब्धः ॥ १३ ॥
उत्पत्तिकारणं तावदुपलभ्यते अवयवोपयोवल्मोकादीनाम्, विनाभकारखञ्चोपलभ्यते घटादीनामवयव विभागः । यस वनपचितावयवं निरुध्यते अनुपचितावयवञ्चोत्पद्यते तस्याशेषनिरोधे निरन्वये वा पूर्वोत्पादे म कारणसमयबाथ पलभ्यत इति ॥
क्षीरविना कारणानुपलब्धिवध्युत्पत्तिवच्च तदुपपत्तिः ॥ १४॥
यथानुपलभ्यमानं चोरविनाशकारणं दध्युत्पत्तिकारणञ्चायतुजायते था स्फटिकेऽपरापरासु व्यक्तिष विनाशकारणमुत्पत्तिकारणं चाभ्यनुज्ञेयमिनि॥ लिङ्गतो ग्रहणानामुपलब्धिः ॥ १५ ॥
क्षीरविनाशनिङ्ग क्षीरविनाकारणं दयुत्पत्ति लिङ्ग दध्युत्पत्तिकारखञ्च ग्टह्यतेऽतोनानुपलब्धिः। विपर्ययस्नु स्फटिकादिषु द्रव्येषु अपरापरोत्पत्ती व्यक्तीनां म लिङ्गमस्तीत्यत्तिरेवेति, श्रव कश्चित् परिहारमाह
न पयसः परिणामगुणान्तरप्रादुर्भावात् ॥१६॥ पवसः परिणामो न विनाश इत्येक आह। परिणामश्चावस्थितस्य द्रव्यस्ख पूर्वधर्मनिहसौ धर्मान्तरोत्पत्तिरिति ! गुणान्तरमादुर्भाव इत्यघर प्राह गुणान्तरप्रादुर्भाव सतो व्यस्य पूर्वगुणनिवृत्ती गुणान्तरमुत्पद्यत इति स खल्वेकपक्षीभाव दूब, छात्र व प्रतिषेधः ॥
व्यूहान्तराद्र्व्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिटत्तेरनुमानम् ॥१७॥
For Private And Personal