________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये २ आह्निकम् ।
नेन्द्रियाणामर्थानां वा गुणेो ज्ञानं तेषां विनाशे ज्ञानस्य भावात् भवति खल्विदमिन्द्रियेऽर्थे च विनष्टे ज्ञानमद्राचमिति न च ज्ञातरि विनष्टे ज्ञानम्भवितुमर्हति अन्यत् खलु चैतदिन्द्रियार्थसन्निकर्षजं ज्ञानं यदि - न्द्रियार्थं विनाशे न भवति इदमन्यदात्मनः सन्निकर्षजं तस्य युक्तोभाव इति, स्मृतिः खल्वियमद्रायमिति पूर्वदृष्ट विषया न च विज्ञावरि नष्टें पूर्वोपलब्धेः स्मरणं युक्तम्, न चान्यदृष्टमन्यः स्मरति, न च मनसि ज्ञातर्य्यभ्युपगम्यमाने शक्यमिन्द्रियार्थयोर्ज्ञात्वं प्रतिपादयितुम्, वस्तु तर्हि मनो गुणोच्ज्ञानम् ॥
a
युगपज्ज्ञेयानुपलब्ध ेश्च न मनसः ॥ २० ॥
युगपज्ज्ञेयानुपलब्धि र न्तःकरणस्य लिङ्गम्, तत्र युगपज्ज्ञेयानुपलवप्रानुमोयते अन्तःकरणं न तस्य गुमोज्ञानम्, कख तर्हि इस वशित्वात्, वशी जाता, वश्यं करणम्, ज्ञानगुणत्वं च करणभावनिवृत्तिः घ्राणादिधनस्य च मातुर्गवादिज्ञानाभावादनुमीयते अन्तःकरण साधनस्य सुखादिज्ञानं स्मृतिकेति तत्र यज्ज्ञानगुणं स श्रात्मा, यत्तु सुखाःद्युपलब्बिसाधनमन्तःकरणं मनस्तदिति संज्ञाभेदमात्रवार्थभेदइति युमपज्ज्ञेयानुपलश्वेश्वायोगिन इति चार्थ: योगी खल दो मादुर्भूतायां विकरणधर्मा निर्माय सेन्द्रियाणि शरीरान्तराणि तेषु तेषु युगपज - ज्ञेयानुपलभते तचैतद्दिभ ज्ञातर्युपपद्यते नाणौ मनसीति, विभुत्वे वा मनसो ज्ञानस्य नात्मगुणत्वप्रतिषेधः, विभु मनस्तदन्तः करणभूतमिति तय सर्वेन्द्रियैर्युगपत् संयोगाद्युगपज्ज्ञानान्युत्पद्ये रनिति ॥
११५
तदात्मगुणत्वेऽपि तुल्यम् ॥ २१ ॥
विभुरात्मा सर्वेन्द्रियैः संयुक्त इति यगपज्ज्ञानोत्पत्तिप्रसङ्ग इति ॥
इन्द्रियैर्मनसः सन्निकर्षाभावात् तदनुत्पत्तिः॥२२॥
गन्धाद्युपलब्धेरिन्द्रियार्थसन्निकर्षवदिन्द्रियमनः सन्निकर्षेऽपि कार
For Private And Personal