________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१०६
न्यायदर्शनवात्स्यायनभाष्ये
नेति त्रिस्तूत्रों पव्याचष्ट, कस्मात् पार्थिवस्य द्रव्यस्याभ्यस्य च प्रत्ये चत्वात् महत्त्वानेकद्रव्यत्वाद्रूपाञ्चोपलब्धिरिति तैजसमेव द्रव्यं प्रत्यक्षं स्यात् न पार्थिवमाम्य' वा रूपाभावात् तेजसवन्तु पार्थिवाप्ययोः प्रत्यचत्वात् न संसर्गादनेकगुणग्रहणं भूतानामिति । भूतान्तररू पलतन्तंञ्च पार्थिवाप्ययोः प्रत्यचत्व ं ब्रुवतः प्रत्यन्चो वायुः प्रसज्यते नियमे वा कारणमुच्यतामिति, रसयोर्वा पार्थिवाप्ययोः प्रत्यक्षत्वात् पार्थिवो रसः षड्विधः, ग्राथ्यो मधुरएव नचैतत् संसर्गाद्भवितुमर्हति, रुपयोर्वा पार्थिवाप्ययोः प्रत्यक्षत्वात् तैजसरूपानुग्टहीतयोः संसर्गेहि व्यञ्जकमेव रूपं न व्यङ्गयमस्तीति एकानेकविधत्वं च पार्थिवाप्ययोः प्रत्यचत्वात् रूपयोः, पार्थिवं हरित लोहितपीताद्यमेकविधं रूपम्, ग्राम्यन्तु शुक्तमप्रकाशम् । नचेतदेकगुणान संसर्गे सत्युपलभ्यत इति । उदाहरणमात्रञ्चैतत् अतः परं प्रपञ्चः, स्पर्शयोर्वा पार्थिवतेजसयोः प्रत्यचत्वात् पार्थिवोऽनुष्णाशीतः सर्थः, उष्णस्तै - जसः प्रत्यच्चो, नचैवदेक गुणानामनुष्णशीत सर्भेन वायुना संसर्गेोपपद्यत इति, अथवा पर्थिवाप्ययो ट्रैव्ययोर्व्यवस्थितगुणयोः प्रत्यचत्वात् चतुर्गुणं पा र्थिवं द्रव्यं त्रिगुणमः प्यं प्रत्यक्षन्तेन तत्कारणमनुमीयते, तथाभूतमिति तस्य कार्यं लिङ्ग' कारणभावाद्धि कार्यभाव इति, एवं तैजसवायव्ययोर्द्रव्ययोः प्रच्चत्वा सव्यवस्थायास्तत्कारये द्रव्ये व्यवस्थानुमानमिति । दृष्टश्च विवेक : पार्थिवाप्ययोः प्रत्यक्षत्वात् पार्थिवं द्रव्यमवादिभिर्वियुक्त ं प्रत्यचतो ग्टहृते ब्राप्यञ्च पराभ्यां तैजसृञ्च वायुना न चैकैकगुणं ग्टह्यत इति निरनुमानन्तु बिष्ट' ह्यपरं परेणेत्येतदिति नावलिङ्गमनुमापकं ग्टह्यत इति येनैतदेवं प्रतिपद्येर्माह यत्रोक्तं विष्टं ह्यपरम्परेणेति भूतसृष्टौ बेदितभ्यां न साम्प्र तमिति नियमकारणाभावादयुक्त ं दृष्टञ्च सम्प्रितमपरम्परेण विष्टमिति बायना च विष्टं तेज इति । वित्व संयोगः सच द्वयोः समानो 'वायुना च विष्टत्वात् स्पर्शवत्तेजो न तु तेजसाविष्टत्वाद्रूपवान् वायुरिति नियमकारणं नास्तीति । दृष्टञ्च तैजसेन सर्थेन वायव्य सार्थस्याभिभवादपणमिति न च तेनैव तस्याभिभव इति । तदेवं न्यायविरुद्धं प्रवादं प्रतिषिध्यन् सर्व्वगुणानुपलश्धेरिति चोदि तं समाधोयते ॥
и
For Private And Personal