________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये १ प्राज्ञिकम् ।
१०५
स्मर्थ पर्यन्नानामिति विभक्ति विपरिणाम:, अकाशयोत्तर शब्दः सर्थ पर्यन्तेभ्य इति कथन्तरनिर्देशः स्वतन्त्रविनियोगसामर्थ्यात्, तेनोतरशब्दस्य परार्थाभिधानं विज्ञायते, उद्देशमूवेहि पथपर्यन्तेभ्यः परशब्द इति तन्त्र वा स्पर्शस्य विवक्षितत्वात् स्पर्श पर्यन्तेष नियनष योऽन्यस्तदुत्तरः शब्द इति ॥
न सर्व गुणानुपलब्धः ॥ ६५ ॥
नायं गुणनियोगः साधुः, कस्मात् यस्य भूतस्य ये गुणा न ते तदा। लम केनेन्द्रियेण सर्वे उपलभ्यन्ते पार्थिवेन हि प्राणेन स्पर्श पर्यन्ता न ग्टह्यन्ते गन्धएको ग्टह्यते एवं शेषेष्वपीति कधन्तहोंमे गुणा, विनियोकव्या इति॥
एकैकस्यैवोत्तरोगुणसद्भावादुत्तरोत्तराणां तदनुपलब्धिः ॥ हद्द ॥
गन्धादीनामेकैको यथाक्रमं दृथिव्यादीनामेकैकस्य गुण: अतस्तदनु. पलब्धिः तेषान्तयोस्तस्य चानुपलब्धिः, घाणेन रसरूपस्पर्शानी रसेन रूपसश्योः, चक्षुषा स्पर्शस्येति, कथन्तमुनेकगुणानि भूतानि ग्टह्यन्त इति । संसग्गोच्चानेकगुणग्रहणम् ॥७॥
अवादिसंसर्गाच्च प्रथिव्यां रसादयो ग्टह्यन्ने एवं शोषेष्व पोति निय. मस्तहि न प्रानोति संसर्गस्यानियमाञ्चवर्गुणा प्रथिवी त्रिगुणा आपो वि. गुणं तेज एकगुणो वायुरिति नियमचोपपद्यते कथम् ॥ विष्टं ह्यपरम्परेण ॥४८॥
पृथिव्यादीनां पूर्वम्पर्ध्वमुत्तरेणोत्तरेण विष्टमतः संसर्गानियम इति तञ्च तद्भूतसृष्टौ वेदितव्यतीति ॥ न पार्थिवाप्ययोः प्रत्यक्षत्वात् ॥ ६ ॥
For Private And Personal