________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१०४ न्यायदर्शनवाब्यायनभाष्ये अधिष्ठानान्यपि खलु पञ्चेन्द्रियाणाम् सर्वशरीराधिष्ठानं स्पर्शनं सर्श. पहलिङ्गम्, कृष्णसाराधिष्ठान चक्षुर्वहिनिःसृतं रूपग्रहणलिङ्गम्, नासाधिधानं घ्राणम, जिह्वाधिष्ठानं रसनम्, कर्णच्छिद्राधिष्ठान श्रोनम्, गन्धरसरूपस्पर्शशब्दयहलिङ्गत्वादिति । गतिभेदादपीन्द्रियभेदः, कृष्ण सारोपनिबच्वं चक्षुर्वहिनिःसृत्य रूपाधिकरणानि द्रव्याणि मा प्रोति, स्पर्श नादीनित्विन्द्रियाणि विषयाएवाश्रयोपसर्पणात् प्रत्यासीदन्ति, सन्तानसत्त्या शब्दस्य श्रीवप्रत्यासत्तिरिति प्राकृतिः खलु परिमाथमियत्ता सा पञ्चधा स्वस्थानमात्राणि प्राणरमनपर्शमानि विषयपहणे नानु मेयानि, चक्षुः कृष्णसाराश्रयं वहिनि:सृतं विषयव्यापि, श्रोत्रं नान्यदाकाशात्, तच विभु शब्दमानानुभवानुमेयं पुरुषसंस्कारोपपहाच्चाधिष्ठाननियमेन शब्दस्य व्य अकमिति | जातिरिति योनि प्रच. क्षते, पञ्च खत्खिन्द्रिययोनयः पृथिव्यादीनि भतानि, तस्मात् प्रकृतिपञ्चत्वादपि पञ्चेन्द्रियाणीति सिद्धम्, कथं पुन जायते भूतप्रकृतीनीन्द्रियाणि नाव्यक्त प्रकतीनीति ॥ भूतगुणविशेभोपलब्ध स्तादात्माम् ॥ ६३ ॥
दृष्टोहि वाह्यादीनां भूतानां गुणविशेषाभिव्यक्ति नियमः, वायः स्पर्श व्यञ्जकः, अपो रसव्यक्षिकाः, ते जो रूपव्याकम्, पार्थिवं किञ्चिद्द्रव्यं कचिद्व्यस्य गन्धव्यञ्जकम् । अस्ति चायमिन्द्रियाणां भूतगुणविशेषोपधिनियमः, ते न भूतगुणविशेषोलब्धे मैन्यामहे भूतप्रकृतीनीन्द्रियाणि नाव्याप्रकतोनीति, गन्धादयः पृथिव्यादिगुणा इत्यु पदिष्टम् उद्देशव पृषिव्यादीनामेकगुणत्वे समान दूत्यत आह ।
गन्धरसरूपस्पर्शशब्दानां स्पर्शमय॑न्ताः पृथिव्याः अप्लेजोवायूनां पूर्व पूर्व मपोह्याकाशस्योत्तरः ॥१४॥
For Private And Personal