________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये । चह्निकम् ।
१०३
श्रीयाः रसाः कटुकादयः शब्दा वर्णात्मानो ध्वनिमात्राश्च भिन्नाः, तद्यस्थेन्द्रियार्थपञ्चत्वात् पञ्च ेन्द्रियाणि तखेन्द्रियार्थ बहुत्वाद्दह नीन्द्रियाणि प्रमुज्यन्त इति ॥
गन्धत्वाद्यव्यतिरेकाङ्गन्धादीनामप्रतिषेधः ॥ ६० ॥
,
गत्वादिभिः स्वसामान्यैः कृतव्यवस्थानां गन्धादीनां यानि गन्धादि ग्रहणानि तान्यसमानसाधनसाध्यत्वाग्राहकान्तराणि न प्रयोजयन्ति, अर्थ समूहोऽनुमानमुक्तो नार्थेकदेशः यथेकदेशञ्चाश्रित्य विषयपञ्चत्वमात्र' मवान् प्रतिषेधति, तस्मादयुक्तोऽयं प्रतिषेध इति कथं पुनर्गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्था मन्वादय इति । स्पर्शः खल्वयं त्रिविधः शोन उष्णाऽनुष्णशीतश्च स्पर्शत्वेन स्वसामान्येन सङ्ग होत: गृह्यमाणे च शीतस्पर्शे नोष्णस्यानुष्णाशीतस्य वा ग्रहणम् ग्राहकान्तरं प्रयोजयति, स्पर्शभेदानामेकसाधनसाध्यत्वात् । येनैव शीतस्पर्थे। ग्टह्यते तेनैवेवराव पीति । एवं गन्धत्वेन गन्धानां रूपत्वेन रूपाणां रसवेन रसानां शब्दवेन शब्दानामिति, गन्धादिग्रहणानि पुनरसमानसाधनसाध्यत्वाद्वाहकान्तराणां प्रयोजकानि, तस्मादुपपन्नमिन्द्रियार्थ पञ्चत्वात् पञ्चेन्द्रियापोति, यदिसामान्य संग्राहकं प्राप्तमिन्द्रियाणाम् ॥
विषयत्वाव्यतिरेकादेकत्वम् ॥ ६१ ॥
विषयत्वेन हि सामान्येन गन्वादयः संग्टहोता इति ॥
न बुद्धिलक्षणाधिष्ठानगत्याद्य तिजातिपञ्चत्वेभ्यः। ६
न खलु विषयत्वेन सामान्येन कृतव्यवस्था विषया ग्राहकान्तरनिरमेचा एकसाधनग्राह्या अनुमीयन्ते, अनुमीयन्ते च पञ्च गवादयो गन्धत्वादिभिः स्वसामान्यैः कृत व्यवस्था दून्द्रियान्तरमायास्तस्माद सम्बर्द्धमेतत् । त्रयमेव चार्थे प्रद्यते बुद्धिलचणपञ्चत्वादिति, बुद्धय एव लक्षणानि विषयग्रहणलिङ्गत्वादिन्द्रियाणाम्, तदेतदिन्द्रियार्थपञ्चत्वादित्येतस्मित् सले छानिति, रुमा बुद्धिलच यपञ्चत्वात् पञ्चेन्द्रियाणि,
For Private And Personal