________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१०२ .
न्यायदर्शनवात्सायनभाष्ये
रूपादयो ग्टह्यन्ने, तस्माकमिन्द्रियं सर्व विषयमस्तीति असाहचर्याच्च विषयग्रहणानां नैकमिन्द्रियं सर्वविषयकम्, साहचर्ये हि विषयग्रह. पानामन्वन्द्यनुपपत्तिरिति || विप्रतिषेधाच्च नत्वगेका ॥ ५७॥
न खलु त्वमेक मिन्द्रियं व्याघातात् त्वचा रूपाण्य प्राप्तानि ग्टह्यन्न इति छ प्राप्य कारित्वे स्वादिष्वप्येवं प्रसङ्गः, स्पर्शादी नाच प्राप्तानां ग्रहणाद्रपादीनाममाप्तानामग्रहणमिति प्राप्तम्, प्राप्थाप्राप्य शारित्वमिति चेत् प्रावरणानुपपत्ते विषयमावस्य यहणम्, अथापि मन्ये त प्राप्त: स्पर्शादयस्व चा ग्टह्यन्ते रूपाणि त्वप्राप्तानीति, एवं सति नास्यावरणम् अावरणानुपपत्तेश रूपमालस्य ग्रहणं व्यवहितस्य चाव्य हितस्य चेति। दूरान्तिकानुविधानं च रूपोपलब्ध अनुपलब्धयो न स्यात् अप्राप्त स्वचा ग्ट ह्यते रूपमिति दूरे रूपस्याग्रहणमन्नि के च ग्रहणमित्ये तन्नस्यादिति एकत्वप्रतिषेधाच नानात्य सिवौ स्थापना हेतुरस्य पादीयते ॥
इन्द्रियार्थपञ्चत्वात् ॥ ५८॥
अर्थः प्रयोजनं तत् पञ्चविधमिन्द्रियाणाम्, स्पर्श नेनेन्द्रियेण स्यग्रहणे सति न तेनैव रूपं ग्टह्यत इति रूपग्रहणप्रयोजनं चक्षुरनुमोयते, स्पर्शरूपग्रहणेच ताभ्यामेव गन्धो न ग्ट ह्यत इति गन्धग्रहणप्रयोजनं ध्राणमनुमीयते, बयाणां यहणे न तैरेव रसो ग्टह्यत इति रसग्रहणप्रयोजनं रस नमनुमोयते, न चतुणा यहणे तैरेव शब्दः श्रूयत इति शब्दग्रहण प्रयोजनं श्रोत्रमनुमीयते, एवमिन्द्रियप्रयोजमस्थानितरेतरमाधनसाध्यत्वात् पञ्चैवेन्द्रियाणि ॥
न तदर्थ बहुत्वात् ॥ ५ ॥
न खल्विन्द्रियार्थ पञ्चत्वात् पञ्चन्द्रियाणीति सियति, कम त् तेषामर्थानां बढ़त्वात्, बहवः खल्लि मे इन्द्रियार्थाः, स्पर्शास्तावच्छीतोबणानुष्णशीता इति, रूपाणि शुक्लहरितादोमि, गन्धा इष्टानिष्टापेक्ष
For Private And Personal