________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये १ धाङ्गिकम्। १०१ त्वगेकमिन्द्रियमित्याह कस्मात् अव्य तिरेकात् न व वा किञ्चिदिन्द्रि. याधिष्ठानं न प्राप्तम् न चासव्या त्वचि किञ्चिद्दिषयग्रहणं भवति यया सर्वेन्द्रियस्थानानि व्याप्तानि यस्याञ्च सत्यां विषयग्रहणं भवति सा वगेकमिन्द्रियमिति ॥
नेन्द्रियान्तरार्थानुपलब्धेः ॥ ५३॥
स्पर्शो पलब्धि लक्षणायां सत्यां त्वचि ग्टह्यमाणे त्वगिन्द्रियेण स्पर्शेन्द्रियान्तरार्या रूपादयो न ग्टह्यन्ने अन्धादिभिः न स्वर्थयाहकादिन्द्रियानरमस्तीति सर्यवदन्वादिभिर्ट होरन् रूपादयो न च ग्टह्यन्ते तमावैकमिन्दियं त्वगितिक
त्वगवयवविशेषेण धमोपलब्धिवत्तदुलपब्धिः ॥५४॥
यथा त्वचोऽवविशेषः कश्चिञ्चक्षषि सचिलटा धमस्स” म्टहाति नान्यः एवं खचोऽवयव विशेषोरूपादिग्राहकस्तेषा पघातादन्वादिभि नग्टान्ने रूपादय इति ॥
आहतत्वादहेतुः ॥ ५५॥ त्वगव्य तिरेकादेकमिन्द्रियमित्युक्त्वा त्वगवयव विशेषेण धमोपलब्धिव पाळूपलब्धिरित्युच्यते एवं च सति नानाभूतानि विषयग्राहकाणि विषयव्यवस्थानात् तद्भाधे विषयत्रहणस्य भावानदपघाते चाभावात् तथा च पूर्वोवाद उत्तरेण वादेन ब्याहन्यत इति, सन्दिग्धश्चाव्यतिरेकः पृथिव्यादिभिरपि भूतैरिन्द्रियाधिष्ठानानि व्याप्तानि न च तेष्वसत्य विषयग्रहणं भवतीति वमान त्वगन्यदा सर्व विषय मेकमिन्द्रिय मिति ॥
न युगपदर्थानुपलब्धः ॥५६॥
बात्मा मनसा संबध्यते मन इन्द्रियेण इन्द्रियं साथैः सनिष्टमिति अात्मेन्द्रियमनोऽर्थ सन्त्रिकर्षेन्यो युगपङ्गहणानि स्यः, न च युगपद्
For Private And Personal