________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ श्रध्याये १ श्रह्निकम् ।
१०७
पूर्व पूर्व
गुणोत्कर्षात्तत्तव्यधानम् ॥ ७० ॥
तस्मान्न सर्व्वगुणोपलब्धिः प्राणादीनां पूर्व्वं पूर्वं मन्वादेर्गुणस्यो त्कर्षात्तत्तत्प्रधानम् का प्रधानता विषयग्राहकत्वम्, को गुणोत्कर्षः भिव्यक्तौ समर्थत्वम्, यथा वाह्यानां पार्थिवाप्यतैजसानां द्रव्याणां चतुर्गत्रिगुणद्दिगुणानां न सर्व्वगुणव्यञ्जकत्वस्, गन्धरसरूपोत्कर्षात्त यथाक्रमं गन्धरसरूपव्यञ्जकत्वम्, एवं घ्राणरसनचक्षुषां चतुर्गुणत्रिगुणद्विगुणानां सर्व्वगुणग्राहकत्वम् । गन्धरसरूषोत्कर्षात्तु यथाक्रमं गन्धरसरूपग्राहकत्वं तस्माद् घ्राणादिभिर्न सर्वेषां गुणानामुपलब्धिरिति । यस्तु प्रतिजानीते गन्धगुणत्वाद्वाणं गन्धपाइकं एवं रसनादिष्वपीति तस्य यथागुणयोगं प्राणादिभिर्गुणग्रहणं मन्यत इति किंकृतं पुनर्व्यवस्थानम् किञ्चित् पार्थिवमिन्द्रियं न सर्व्वाणि कानिचिदाप्यतैजसवायव्यानीन्द्रियाणि न सपोनि ।
।
T
तयवस्थानन्तु भूयस्त्वात् ॥ ७१ ॥
कार्थनिरृतिसमर्थस्य प्रविभक्तस्य द्रव्यस्य संसर्गः पुरुषसंस्कारकारितो भूयस्त्वम्, दृष्टो व्हि प्रकर्षे भूयस्वग्रब्दः मष्टो यथा विषयोभूयानित्युच्यते । यथा पृथगर्थ क्रियासमर्थानि पुरुषसंस्कारवणाद्विषौषधिमणिप्रभृतीनि
।
द्रव्याणि निर्वत्र्त्यन्तेन सर्वं सर्वार्थम् एवं पृथग्विषयग्रहणसमर्थानि घ्राणादीनि निर्वत्यन्ते न सर्व्व विषयमासमर्थानीति स्वगुणानोपलभन्त इन्द्रियाणि कस्मादितिचेत् ॥
सगुणानामिन्द्रियभावात् ॥ ७२ ॥
स्वान् गन्वादोनोपलभन्ते प्राणादीनि केन कारणेनेतिचेत् स्वगुणे : सह घ्राणादीनामिन्द्रियभावात् घ्राणं खेन गन्धेन समानार्थकारिया मह बाह्य गवं ग्टह्णाति तस्य स्वगभ्वग्रहणं सहकारिवेकल्पात् न भवति, एबं शेषाणामपि यदि पुनर्गन्धः सहकारी च स्यात् घ्राणस्य ग्राह्यश्चेत्त
तबाह ||
For Private And Personal