________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये १ आह्निकम् ।
१ पद्मादिषु प्रबोधसंमोलनविकारवत्तविकारः॥२०॥
यथा पद्मादिष्वनित्येषु प्रबोधसमीलनं विकारो भवति एवमनित्यस्यात्म नो हर्षभयशोकसम्मतिपत्तिर्विकारः स्थात् हेत्वभावादयुक्तम् अनेन हेतुना पद्मादिषु प्रबोधसंमीलन विकारवदनित्यस्यात्म नो हर्षादिसम्पतिपत्तिरिति, नाबोदाहरणसाधर्म्यात् साध्यसाधनहेतु न वैधादस्ति हेत्वभावादसंबड्वार्थ कमपार्थ कमुच्यत इति । दृष्टान्त च हर्षादिनिमित्तस्थानित्तिः या चेयमासेवितेषु विषयेष हर्षादिसम्पतिपत्तिः स्मृत्यनुबन्धकता प्रत्यात्म ग्टद्यते मेयं पद्मादिसंमीलनदृष्टान्तेन न निवर्तते यथा र न निवसते तया जातथा गीति, क्रियाजातश्च पर्ण विभागः संयोगप्रबोधः, संमीलने क्रियाहे तुश्चानुमेयः। एवञ्च सति किं दृष्टान्तेन प्रतिषियते । अथ निर्निमित्तः पद्मादिषु प्रबोवसंमीलनविकार इति मतम् एवमात्मनोऽपि हर्षादिसम्प्रतिपत्तिरिति तच्च ॥
नोष्णशोतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् ॥ २१ ॥
__ उष्णादिषु सत्म भावात् असत् स्वभावात् तबिमिसाः पञ्चभतानुग्रहेण नित्तानां पद्मदीनां प्रबोध संमीलन विकारा निमित्तानवित मर्हन्ति न निमित्तमन्तरेगा, नचान्य त् पूर्वाभ्यस्त सत्य नुबन्धात् निमित्तमस्तीति । न चोत्पत्तिनिरोधकारणानुमानमात्मनो दृष्टान्नात् न हर्षादीनां निमित्तमन्त रेणोत्पत्ति: नोष्णादिवनिमित्तान्नरोपादानं हर्षादानं तमाद्यक मेतत् दूतश्च नित्य आत्मा ॥
प्रत्याहाराभ्यासकतात् स्तन्याभिलाषात् ॥२२
जानमावस्य वत्मस्य प्रतिलिङ्गः स्तन्याभिलायो ग्टह्यते सच नान्तरेणाहारास्यासम् । कया युनया, दृश्यते हि शरीरिणां तु धापीद्यमानानामाह.रस्यासकतात स्मरणानुबन्धादाहाराभिलाषः, न च
For Private And Personal