________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्यायनभाष्ये मन्तरेणासो जातमावस्योपपद्यते, तेनालुमीयते भूतपूर्व शरीरं यनानेमाहारोऽभ्यस्त इति। स खल्वयमात्मा पूर्वशरीरात् मेत्य शरीरान्नरमापन्नः क्षुत्पीडितः पूर्वाभ्य स्तमाहारमनुसरन् स्तन्यमभिलपति तम्मान देहभेदादात्मा भिद्यते भवत्येवोई देहभेदादिति ॥
अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् ॥२३॥ यथा खल अयोऽभ्यासमन्तरेणायस्कानमुपसर्पति, एवमाहाराम्यासमन्तरेण बालः स्तन्यमभिलपति, किमिदमयसोऽयस्वान्ताभिसर्पणं निर्नि. भित्तमथ निमित्तादिति निनिमित्तन्नावत् ।
नान्यत्र प्रत्यभावात् ॥ २४॥
यदि निर्निमित्तं लोछादयोऽव्ययस्कानमुपसपैंयु नजात नियमे कार. समस्तीति अथ निमित्त त् तत्क नोपलभ्यत इति क्रियालिङ्गः क्रिया हेतुः क्रियानियमलिग क्रिया हे नियमः तेनान्यत्र प्रत्त्यभावः बालस्यपि नियतमुपसर्पणं क्रियोपलभ्यते नच स्तन्याभिलापलिङ्गमन्यदाहाराभ्यासकतात् स्मरणानुबन्धात् । निमित्त दृष्टान्तेनोपपाद्यते न चामति निमित्ते कस्य चिदुत्पत्तिः, न च दृष्टान्तो दृष्टमभिन्नाष हेतुं बाधते, तस्मादयसोऽयकान्नाभिगमनमदृष्टान्त इति, अयसः खल्वपि नान्यत्र प्रवृत्तिर्भवति न जास्वयो लोधमुपसर्पति किं कृतोऽस्थानियम इति यदि कारणनियमाः मर्चक्रियानियमलिङ्गः एवं बालस्यापि नियत विषयोऽभिलाष: कारणनियमाद्भवितुमर्हति तच्च कारणमभ्यस्तस्मरणमन्यद्देति दृष्टेन विशिष्यते दृष्टोहि शरीरिणामभ्य स्तस्मरणादाहाराभिलाष इति । इतथ नित्य छात्मा कस्मात् ॥ वीतरागजन्मादर्शनात् ॥ २५ ॥
स रागो जायत इत्यर्थादापद्यते अयं जायमानो रागानुबडो जायते रागय पूर्वोत्तभूनविषयानुचिन्तनं योनिः पूर्वानुभव व विषयाणामन्यचिन्
For Private And Personal